SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ ८ आचार प्रणिधौ ॥२७३॥ " गुणः टच लोपः ' आदेङगुणः ' ( पा. १-१-२) ऋकारस्य स्थाने, 'इको गुणवृद्धि ' रिति ( पा. १-१-३) वचनात् इकः स्थाने ऋकारस्य आकारो गुणः, 'करण रपरः ( पा. १-१-५१ ) इति रपरः ' अतो दीर्घो वमी ' ति ( पा. ७-३-१०१) दीर्घत्वं, ततः तकारजस्त्वेन दकारस्य परगमनं उदाहरिष्यामि, गणहरा अप्पणी से मणगपिता वा आहुः जहा सामिसगासे नाऊणं तं मे उदाहरिस्सामि, उदाहरिज्जमाणं च अनुपूर्व प्रातिपदिकं ब्राह्मणादौ पठ्यते, अनुपूर्वस्य भावः तस्य भाव ' (पा. ५-१-११९) इत्यनुवर्त्तमाने 'गुणवचना ब्राह्मणादिभ्यः कर्माणि चे ' ति ( पा. ५-१-१२४ ) ध्यम् प्रत्ययः, ञकारः ' तद्धितेष्वचामादे ' रिति (पा. ७-२-११७) आदिवृद्धयर्थः, षकारः ' षिङ्गौरादिभ्यश्वे ' ति ( पा. ४-१-४१ दीर्घत्वार्थः, षलुकि कृते 'तद्धितेष्वचामादे'रिति ( पा. ७-१-११७) आदौ वृद्धि: आकार:, ' यस्येति चेति ( पा. ४-४-१४८ ) लोपः, परगमनं, आनुपूर्व्य इति स्थिते स्त्रीविवक्षायां षिद् गौरादिभ्यश्चे ' ति ( पा. ४-१-१४१ ) ङीष् प्रत्ययः, अनुबन्धलोपः, ' यस्येति चे ' ति ( पा. ६-४-१४८ ) अकारलोपः, 'हलस्तद्धितस्य ' ( पा. ६-४-१५० ) हल उत्तरस्य प्रत्यययकारस्य लोपो भवति ( तद्वितयकारस्य ) इकारे परतः आनुपूर्वी 'कर्तृकरणयोस्तृतीये' ति ( पा. २-३-१८ ) तृतीया, टकारलोपः 'इको यणची ' ति ( पा. ६-१-७७ ) यणादेशः आनुपूर्व्या, 'आणुपुच्वि, सुणेहत्ति, आनुपूर्वी नाम जहाणुकमो, जहा परिवाडीए सुणेहत्ति वृत्तं भवति, 'श्रु श्रवणे ' धातुः अस्य धातोः 'विधिनिमन्त्रणा मन्त्रणाधीष्ठसंप्रश्नप्रार्थनातिसर्ज्जनेषु लिङिति (पा. ३-३-१६१ ) लोट् प्रत्ययः, टकारस्य पूर्ववल्लोपः, लकारादकारमपकृष्य उकारस्य लुप्तस्य प्रयोजनं 'लोटो लवदिति ( पा. ३-४-८५ ) विशेषणार्थस्य लक्ष्य तिपादयो भवतीति, 'शेषे प्रथम' इति ( पा. १४- १०८) प्रथमः पुरुषो भवति, तस्यापि त्रिके प्राप्ते बहुष्वर्थेषु बहुवचनमुपादीयते शिः, झिप्रत्ययादि प्राणातिपातविरति ॥२७३॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy