________________
श्रीदशवैकालिक
चूर्णौ
८ आचार
प्रणिधौ
॥२७३॥
"
गुणः टच लोपः ' आदेङगुणः ' ( पा. १-१-२) ऋकारस्य स्थाने, 'इको गुणवृद्धि ' रिति ( पा. १-१-३) वचनात् इकः स्थाने ऋकारस्य आकारो गुणः, 'करण रपरः ( पा. १-१-५१ ) इति रपरः ' अतो दीर्घो वमी ' ति ( पा. ७-३-१०१) दीर्घत्वं, ततः तकारजस्त्वेन दकारस्य परगमनं उदाहरिष्यामि, गणहरा अप्पणी से मणगपिता वा आहुः जहा सामिसगासे नाऊणं तं मे उदाहरिस्सामि, उदाहरिज्जमाणं च अनुपूर्व प्रातिपदिकं ब्राह्मणादौ पठ्यते, अनुपूर्वस्य भावः तस्य भाव ' (पा. ५-१-११९) इत्यनुवर्त्तमाने 'गुणवचना ब्राह्मणादिभ्यः कर्माणि चे ' ति ( पा. ५-१-१२४ ) ध्यम् प्रत्ययः, ञकारः ' तद्धितेष्वचामादे ' रिति (पा. ७-२-११७) आदिवृद्धयर्थः, षकारः ' षिङ्गौरादिभ्यश्वे ' ति ( पा. ४-१-४१ दीर्घत्वार्थः, षलुकि कृते 'तद्धितेष्वचामादे'रिति ( पा. ७-१-११७) आदौ वृद्धि: आकार:, ' यस्येति चेति ( पा. ४-४-१४८ ) लोपः, परगमनं, आनुपूर्व्य इति स्थिते स्त्रीविवक्षायां षिद् गौरादिभ्यश्चे ' ति ( पा. ४-१-१४१ ) ङीष् प्रत्ययः, अनुबन्धलोपः, ' यस्येति चे ' ति ( पा. ६-४-१४८ ) अकारलोपः, 'हलस्तद्धितस्य ' ( पा. ६-४-१५० ) हल उत्तरस्य प्रत्यययकारस्य लोपो भवति ( तद्वितयकारस्य ) इकारे परतः आनुपूर्वी 'कर्तृकरणयोस्तृतीये' ति ( पा. २-३-१८ ) तृतीया, टकारलोपः 'इको यणची ' ति ( पा. ६-१-७७ ) यणादेशः आनुपूर्व्या, 'आणुपुच्वि, सुणेहत्ति, आनुपूर्वी नाम जहाणुकमो, जहा परिवाडीए सुणेहत्ति वृत्तं भवति, 'श्रु श्रवणे ' धातुः अस्य धातोः 'विधिनिमन्त्रणा मन्त्रणाधीष्ठसंप्रश्नप्रार्थनातिसर्ज्जनेषु लिङिति (पा. ३-३-१६१ ) लोट् प्रत्ययः, टकारस्य पूर्ववल्लोपः, लकारादकारमपकृष्य उकारस्य लुप्तस्य प्रयोजनं 'लोटो लवदिति ( पा. ३-४-८५ ) विशेषणार्थस्य लक्ष्य तिपादयो भवतीति, 'शेषे प्रथम' इति ( पा. १४- १०८) प्रथमः पुरुषो भवति, तस्यापि त्रिके प्राप्ते बहुष्वर्थेषु बहुवचनमुपादीयते शिः, झिप्रत्ययादि
प्राणातिपातविरति
॥२७३॥