________________
श्रीदश
भाषाधिकार:
जा, जहाजहाज्जा, अओ एरिस मा वा एवमादित्तं देवा जयंत मा तत्थ बुग्गहो ।
18 पगारेण जुत्तो, तमेरिसं संजयं साधुमालवेज्जा, किंच-'देवाणं मणुआणं च॥ ३२७ ॥ सिलोगो, तत्थ देवाणं देवासुरसंगामो वैकालिक लमणुयाणं जहा रायादीणं, तिरियाणं जहा गोमहिसकुक्कडलावगादाणं, एतेसि बुग्गहे समुप्पण्णे, तत्थ वुग्गहो णाम बुग्गहोत्ति चूर्णी. वा विवादोत्ति वा कलहोत्ति वा एगट्ठा, एयंमि वुग्गहे वट्टमाणे ण वह एवं वोत्तुं देवा जयतु मा वा, एवं मणुस्सेसुवि अमुयो
६ राया जयतु मा वा एवमादि, तहा तिरिएसु एसो महिसो जयतु मा वा एवमादि, तत्थ अमुयाणं जतो होउत्ति भणिए अणुमइए ॥२६२॥
हैदोसो भवति, तप्पक्खिओ वा पओसमावज्जेज्जा, अओ एरिसं भासं णो वएज्जा, किंच- 'वाओ वुटुं च सीउण्हं ॥३२८||
| सिलोगो, तत्थ पमत्तो भणेज्जा, जहा-जइ वाओ वाएज्जा तो सुंदरं होउत्ति णो वदेज्जा, किं कारणं , जम्हा अणिढुवाओ णाम | सोवघाओ होज्जा, रुक्खादिभंगो वा होज्जा, एवमाई दोसा भवंति, बुद्रुणवि पिपीलिगादि विणासेज्जा, उण्हजोणिओ वा वणप्फइ कुहेज्जा एवमादि, सीएण तिरियावि मणुयावि पायसो परिताविजंति, अगणिं वा उज्जालेज्जा एवमाई, उण्हेणवि तिरियमणुयाण परितावणादि दोसा भवंति, खेमेऽवि चोरसेवगादीणं अंतराइयदोसा भवंति, एते य निब्भया तेसु कम्मेसु पवत्तमाणा एगिदियाईणं भयङ्करा भवंति, धातेवि संनिचयकारिणो वाणियगा पीलिज्जंति, ण य एताणि तस्स वयणेण भवंति,
मोत्तूणं अतिसयपयत्ते, इतरस्स केवलं भणंतस्सवि दोसा भवंति । किंच. 'तहेव मेहं व नहं व माण' ॥३२९ ॥ सिलोगो, 18तहासदो पुव्वभणिओ, एवसद्दो पायपूरणे, मेहं णभं माणवं एतेसिं तिण्हवि अण्णतरं नो अदेवं देवत्ते आलवेज्जा, तत्थ मेहं
समुप्पन्नं दण ण एवं वदेज्जा-समुण्णतो देवो परिवसइ वा देवाइ, एवमादी, णभं आगासं, तमवि ण एवमालवेज्जा, तहावि हरायादीवि माणवो ण देवो वत्तव्यो, किं कारणं?, तत्थ मिच्छत्तथिरीकरादि दोसा भवंति, तत्थ मेहमेवं आलवेज्जा, समुच्छिओ
RECENECRECRECADEOCHERE:
॥२६२॥
CHOCKING