________________
P
श्रीदश
IC
भाषाधिकारः .
चूणौं
%-
'अप्पग्घे वा महग्घे वा०॥ ३२३ ॥ सिलोगो, अप्पग्धं बहुअग्छ भण्णइ बहुअग्धं अप्पग्छ भण्णइ, तं तु किणमाणो वा वैकालिक एयं मन्नेज्जा, तओ एयारिसे पणियढे समुप्पण्णे जमणवज्ज तं साहुणा वियाकरेयन्वं, अहवा सव्वमेयं पण्ण णो वियाकरेयध्वं,
अहवा सव्वमेयं पण्णं अप्पग्धं किज्जमाणं विकिज्जमाणं पणियढे समुप्पण्णे अणवज्जं भवति, तंजहा- नाहं भंडमोल्लविसंस |
जाणामि, न वा इहं देमि, कयविक्कयविरयाणं किं अम्हाण एरिसेण वा परेणंति, किंच- 'तहेवासंजयं धीरो० ॥ ३२४ ॥ ॥२६॥
सिलोगो, तहासदो पुव्वभणिओ, एवसद्दो पायपूरणे, ण संजतो असंजतो, धीरो पसिद्धो, तेण धीरादिगुणजुत्तेण साहुणा सो असंजओ न एवं वत्तव्यो, जहा एत्थ आस नाम उवेहाहि, तहा इत्थं एहि, इमं वा करेहि, एत्थ वा सुवयाहि, चिट्ठाहि वा किंचिकालं पच्छा गमिस्ससि, किंची अच्छाहि इय वयाहित्ति णो एवं भासेज्जा पण्णवं, किं कारणं ?, अस्संजतो सव्वतो दोसमावहति चिट्ठतो तत्चायगोलो, जहा तत्तायगोलो जओ छिवह ततो डहइ तहा असंजओवि सुयमाणोऽवि णो जीवाणं अणुवरोधकारओ भवति, किं पुण जागरमाणोत्ति । किंच- 'बहवे इमे असाह' ॥ ३२५ ॥ सिलोगो, तत्थ साधू ताव चउविधो भवइ, तंजहा- णामसाहू ठवणसाहू दव्वसाहू भावसाहू य, नामठवणाओ गयाओ, दव्वसाहू घडपडाईणि साधयंती | दव्वसाहू भण्णइ, तहा बोडियणिण्हवगादि दव्वसाधू, जे णिव्वाणसाहए जोगे साधयंति ते भावसाधवो भण्णति, तत्थ पहवे नाम बहवेत्ति वा अणेगेत्ति वा एगहा, इमे णाम जे इमे इदाणि पच्चक्खा आजीवगादि असाधवो भवंति, तमेवंविधं साहुं|
साहुं णालवेज्जा, सो य भावसाधू इमेण सुत्तेणेव भण्णइ, तंजहा- 'नाणदंसणसंपन्नं०' सिलोगो, नाणदंसणसंपन्नं संजमभावेसु दिलाजो रतो सो सुसाधू भण्णइ 'एवं गुणसमाउत्तं ति जो एतेहिं णाणादीहिं गुणेहिं समाउत्तो भवति, समाउत्तो नाम सोभणेण
RECRUARE
ALSCRECRROLOG
॥२६॥