________________
श्रीदशवैकालिक
R-5-
%
चूर्णी.
॥२६॥
मिलोगो, जहा कोइ कत्थई
ग
पत्तो, जहा एयस्स पर कवाडियंपि ण लब्भइ, एय (सो) परमो अग्घोत्त 'अतुलं नथि एरिसं' तिण एतेहिंतो अनं विसिद्वतरंतिम भाषा
धिकारः एवं गिण्हाहि, अहवा विक्किणमाणं ण भणेज्जा-ण अण्णत्थ विक्किणमाणो तुम मोल्लं लब्भसि. अविक्कियं नाम असक्कं, जहा। कइएण विक्कायएण वा पुच्छिओ इमस्स मोल्लं करेहित्ति, ताहे भणियव्य को एतस्स मोल्लं करेउं समत्थोत्ति, एवं अविक्कियं
भण्णइ, अवत्तव्वं नाम जहा को एतस्स गुणे समत्थो वोत्तुं ?, एवंविहमवत्तव्वं भण्णइ, अचिअत्तं णाम ण एतस्स गुणा अम्हारिसे सेहिं पागएहिं चिंतिज्जंति, एताणि सव्वुक्कसादीणि अधिगरणमंतराइयादीदोसबज्जणट्ठा णो वएज्जा, किंच- 'सव्वमेअं वर|स्सामि० ॥ ३२१॥ सिलोगो, जहा कोइ कत्थइ गच्छमाणो केणइ भणेज्जा, जहा-मम वयणेण देवदत्तं इमं भणेज्जासित्ति,
तत्थ न वत्तव्वं, जहा-सव्वमेयं वइस्सामित्ति, किं कारणं, जेण सो सव्वं सरवंजणमधुरकड्डयादीहिं गुणेहिं उववेयं तहेव अवि| सेसियं सव्वं भणिउं ण समत्थोत्ति, तहा सव्वमेतति णो वएज्जा, जहा सव्वमेतं मम वयणेण अमुकं वामधेयं भणिज्जा| सित्ति एवमादि भासं णो वदेज्जा, अणुवीयि सव्वं नाम जहा कोइ. पुच्छेज्जा, ते सने साधवो गता, तहा अणुवीइ चिंतिय ल भाणियन्वं, जहा सव्वे गता अगता वा, सव्वे नाम सव्वेसु कारणेसु सव्वं कालं अणुचिंतेऊण बुद्धिमंतेण भासियब्वं, 'सुकी
वा सुविक्की' ॥ ३२२ ॥ सिलोगो, ह जति कोयि कइओ भणेज्जा, जहा- इमं मए एत्तिएण मोल्लेण गहियं, किं सुगहियं दुग्गहियंति', तत्थ न एवं वत्तव्यं, जहा-जति एएण मोल्लेण लद्धं तो सुक्कीयंति, जहा अक्केजति कीयं न एयं किंचिवि अग्घइ, अहो मुद्धोऽसि. एवंपि णो वएज्जा, जहा किज्जयति एवमवि णो भासज्जा, जहा अहो सारं मंड लड़ते, काया सुहाऽ-h सि अज्ज सइतोत्ति, किंच इमं गिण्ह इमं मुंच इमं अप्पीहात्ति एवं सुवाहित्ति- पणियमेवं नो वदेज्जा, पुच्छेज्जा ताहे इमो उवाओ
वमेयं वइस्सामा सबमेतति णो दा कोइ पुण्ठेज्जा अणुचिंतेऊण गण भोलेण गहिया एवं किंचिति ।।
मो सव्वं सरवंजणमधुरकडयादा
नामधेयं भणिज्जा
ACCOHORE
96
स