SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ भाषा धिकारः श्रीदश से पुब्बभणिओ, एवसद्दो पादपूरणे, सह वज्जेणं सावज्जो, जोग- आरंभो भण्णइ, जहा मम अमुगो कम्मजोगो कायव्वोत्ति, ती वैकालिक सावजं जोगं परस्स अहाए णिट्ठियं सावज्जाए भासाए णालवेज्जा, किमंग पुणो अट्ठाए अप्पणोति, णिट्ठियं णाम परिसमत्तं, चूर्णी ण केवलं परिसमत्तमेव सावज्जाए भासाए नालवेज्जा, किन्तु कीरमाणमवि न सावज्जाए, सुठु लट्ठी कोवो चिक्कदोरिया | एवमादि, एत्थ अणुमोदणादि दोसा भवंति, एयप्पगारं सावज्जं वज्जेयव्यं साहुणा इति, अणवज्ज पुण आलवेज्जा, तत्थ सुकडं ॥२५९॥ जहा सुठु साहुणो लोयो कडो, सुठु भायणं लेहिय एवमादि, सुपकं जहा सुविपकं बंभचारिणो बंभचेरफलंति, एवमादि, | सुछिण्णं जहा सुछिण्णा णेहपासा इमेण साहुणा एवमादि, सुहडे जहा सुहरितो सण्णायगादीहिं उवसिक्खिज्जमाणो सेहोत्ति एवमादि, सुमए जहा सुमतं तस्स अमुकणामस्स साधुस्स पंडितमरणेणंति एवमादि, सुनिट्टितं णाम जहा सुणिद्वितं एतस्स साहुस्स कम्ममढविधति एवमादि, सुलटुं नाम सुलटुं कहं कथयतित्ति एवमादि, किंच, एवं वत्तव्यं- 'पयत्तपकत्ति व पक्कामालवे० ॥ ३१९ ।। वृत्तं, गिलाणणिमित्तमेवमालवेज्जा, जहा- तुम्भं पयत्नपक्कं तेल्ल तं दल यह एवमादि, तत्थ छिन्नमपि कारणेण एवं भणेज्जा, सो य अत्थो भणिओ ण य अणुमइदोसो अप्पत्तियदोसो वा भवति, पयत्तयं जहा पयत्तलट्ठी य संभार४ घया दीयंति, अहवा एवमेवं अत्थं 'कम्महेतुति भणेज्जा, कम्महेउयं नाम सिक्खापुवगीत वुत्तं भवति, 'पहारगाढत्ति य गाढमालवे ति जो गाढपहारीकओ सो गाढप्पहारित्ति भाणियो, इतरहा अप्पत्तियमादि दोसा भवंति | किंच- 'सव्वुकसं परग्धं वा० ॥ ३२० ॥ सिलोगो, तत्थ पणिधीए अण्णत्थ वा विकिज्जमाणे जति कोइ साहुं आपुच्छेज्जा, जहा- एतेसिं कतरं सुंदरंति?, तत्थ न वत्तब-इमं सुंदरंति, 'परग्छ' नाम जहा एतस्स को अग्घोत्ति पुच्छिए ण वत्तव्वं, जहा एयस्स एवं मोल्लं CLESS456% E SEAR- BOARANAGARLS ॥२५९॥ 5
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy