________________
चूर्णी
दोसा भवंति, तं0- पक्कत्तिकाऊण भणेज्जा समयो, साहुणा भणियाओत्तिकाऊण थालीपागं करेज्जा, एवमादि दोसा भवंति, श्रीदश
I भाषावैकालिक
४ इमेण पगारेण ओसहिओ आलवेज्जा, तंजहा- 'विरूढा बहुसंभृया ॥ ३१२ ॥ सिलोगो, 'विरूढा' णाम जाता, बहुसंभूया धिकार:
णाम निष्पना, थिरा णाम निब्भयीभूया, उवगया यत्ति उस्सिया भण्णंति, गन्भिया णाम जासिं ण ताव सीसयं निष्फिडइत्ति,
निप्फाडिएसु पसूताओ भण्णंति, संसारातो नाम सह सारेण संसारातो, सतंदलाओत्ति वुत्तं भवइ, एवमादीहिं नामेहिं वत्तव्या॥२५७|| ओत्ति । किंच. 'तहेव संखडिं नच्चा०' सिलोगो, टहासद्दो प्रव्यमणिओ, एवसहो पायपूरणे, छण्हं जीवनिकायाणं आउयाणि
है संखंडिज्जंति जीए सा संखडी भण्णइ, तं संखडिं किर णाऊण साहुणा किं करणिज्ज?, ण एवं वत्तव्वं-जहा किच्चमेयं जं पि
तीण देवयाण य अट्ठाए दिज्जइ, करणिज्जमेयं जं पियकारियं देवकारियं वा किज्जइ, एवमादि, पणियडे तेण उ भण्णइ, तं०पणिय१ वझणीणिज्जमाणं दट्टणं णो एवं वएज्जा, जहा एसो वज्झोत्ति, किं कारणं, तस्स एवं भणियस्स अप्पत्तियं होज्जा, निस्सासी भवेज्जा वा जाव एतेसिं चोरग्गाहाणं एवं चिन्तायां भवेज्जा जहा एस साधुणा वज्झो भणिओ, अवस्सं पत्तावराहोत्तिकाऊण मारिज्जा। 'सुतिस्थित्ति अ आवगा' आवगाओ- नदीओ भणंति, तत्थ गिरिनई वा सुक्कगड्डा वा जइ | पारिपहिया पुच्छेज्जा जहा कि सुतित्था एसा नदी विसमतित्था वत्ति ?, तत्थ न वत्तव्वयं जहा एता ण सुतित्था विसमतिस्था, कम्हा ?, तत्थ अधिगरणमादयो बहवे दोसा भवंति, कज्जे पुण संपत्ते संखडियमाईण इमेण कारणेण भणेज्जा, तं0- ॥२५७॥
'संखडि संखडि बूआ॥ ३१४ ॥ सिलोगो, जा संखडी सा कारणे संखडी चेव बत्तम्बा, जहा सा बहुआवाया संखडी, दमा तत्थ साधवो गच्छंतु एवमादि, तहा चोरोवि वझो गीनिज्जमाणो पणियहो भणिययो, जहा सो वा तेणो अण्णो वा कोइ-पदा
CASCHSAXASSA
RECORRCCCCC