________________
श्रीदशवैकालिक
घूणों
॥२५६॥
%
A
४ वा अरेण पंथा गच्छइ । किंच- 'तहा फलाणि पक्काणि ॥ ३०९॥' सिलोगो, 'तहेव' त्ति जहा हेट्ठा भाणय, फलाणि-18 भाषाअंबादीणि पक्काणि दट्टणं णो एवं भासेज्जा-पक्काणि इमाणि फलाणित्ति, तह घाई(पाइ)खज्जाणिवि णो वएज्जा, पाइखज्जाणि
धिकार णाम जहा एताणि फलाणि बद्धट्ठियाणि संपयं कारसपलादिसु पाइऊण खाइयव्याणित्ति, 'वेलोइयाणि' नाम वेला-कालो, तं
जा णिति वेला तेसिं उच्चिणिऊणंति, अतिपक्काणि एयाणि पडंति जइन उच्चिणिज्जति, टालाणि नाम अबद्धढिगाणि भन्नति, &ा'वेहिम' नाम वेधा कीरति तं वेहिम, अबद्धद्धिगाणं अंबाणं पेसियाओ कीरंति, तत्थ इमो अवायो तण्णिस्सिया देवया कुप्पज्जा,
पक्काणि वा फलाणित्तिकाऊग कोए(रा)को तेहिं पओयणं कुज्जा, एवमादि, इमेण पुण उवाएण भणेज्जा, तं०-'असंथडा इमे अंबा॥३१०॥ सिलोगो, साहूणं अहावरे रुक्खेहिं कज्जे पुण पत्ते जहा तेण पंथोत्तिकाऊण ताहे अन्नस्स साहुस्स इमेण पगारेण उवदिसेज्जा, तं०-असंथडत्ति वा बहुणिवडिमाफलत्ति वा बहुसंभूतत्ति भूतरूपत्ति वा, तत्थ असंथडा अतीवकारणे(भारण)ण संथरंति, फलाणि धारेउं न तरंतित्ति वुत्तं भवइ, 'इमे' ति जे इमे लोगपच्चक्खा, अंबगहणं पहाणा लोगसमता य (नि) काऊण अतो तेसिं गहणं कयंति, बहूणि निव्वडियफलाणि, 'बहुसंभूया' णाम बहुणिप्फनफलाणि, 'भूतरूवा' णाम फलगुणोववेया,
पुणसद्दो विसेसणे, किं विसेसयति?, जहा एतेसिमण्णतरेण परियायसद्देण कारणे भासेज्जा एवं विसेसयति । किंच-तहेवोसहिओ मापकाओ॥३११ ॥ सिलोगो, 'तहा' णाम जहा हेवा भणियं, तत्थ सालिवीहिमादियातो ताओ पक्काओ नीलियाओ वा
||२५६॥ |णो भणेज्जा, छविग्गहणेण णिप्पवालिसेंदगादीणं सिंगातो छविमंताओ णो भणेज्जा, लुणणपायोग्गाओ लाइमा, भुज्जणपायोग्गाओ भुज्जिमा, पिहुखज्जाओ नाम जवगोधूमादीणं पिहुगा कीरति ताधे खजंति, एताए अविधीए भणमाणस्स इमे
4
-5