SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भाषा धिकार श्रीदश | ऊहाडिज्जंति, जंतलट्ठी पसिद्धा, णाभी सगडरहाईण भवति, गंडिया णाम सुवण्णगारस्स भण्णइ जत्थ सुवण्णगं कुठेइ । किंचवैकालिक 'आसणं सयणं जाणं० ॥३०६॥ सिलोगो, आसणं आसंदगादी तप्पायोगं कडं एतेसु रुक्खेसु होज्जा, सयणं-पल्लंकादि तप्पा• चूर्णी पाओग्गं कहूँ एतेसु रुक्खेसु होज्जा, जाणं णाम जुग्गादि, तप्पयोगं कहूँ एतेसु रुक्खेसु होज्जा, तहा उवस्सयपायोग्गं वा किंचि कहूँ एतेसु रुक्खेसु होज्जा. तत्थ उवस्सयो-पडिस्सयो, अहवा उवस्सए फलिहाइ कीरइ, सव्वगं वा आसणं उवस्सयो भष्णइ, एवमादि ॥२५५|| 'भूओवघाइणि भासं भूयाणि उवहम्मंति जाए भासाए भासियाए सा भूतोवघाइणी भण्णइ, तं भूओवघाइणी भासं ण मासेज्जा पण्णवंति, तत्तण्णिवासिणी वा देवया रूसेज्जा, जो वा तस्स वणस्स सामी सो वा रूसेज्जा, साहु वा (णा) एस IPIसक्खो पसंसिओ नियमा लक्खणविउत्तिकाऊण सो चेव साहू घेप्पेज्जा, एवमादि, रुक्खे जया आलवेज्जा ताहे इमेहि उवा18 हिं. त०-'तहेव गंतुमुज्जाणं० ॥३०७॥ सिलोगो,'तहेव' ति जहा हेडिल्लगाण पंडगाईणं मुसावायो भणिओ सेस कंण्ठ्यं, सो य| | उवायो इमो- 'जाइमंता इमे रुक्खा० ॥ ३०८ ॥ सिलोगो, जाइमंता नाम जाए जातीए उत्तमाए जाइमंता भण्णंति, बहुवे जत्थ रुक्खप्पगारा अस्थित्ति, इमेत्ति नाम जे पच्चक्खैण दीसंति, दीहा जहा नालिएरतालमादी, वट्टा जहा असोगमाई, महालया नाम वडमादि, अहवा महसदो बाहुल्ले वट्टइ, बहणं पक्खिसिंघाण आलया महालया, 'पयायसाला' अतीव जाताणि | सालाणि जेसिं ते पयायसाला, अणेगप्पगाराणि 'घिडिमा बिडिमाणि जेसि ते बिडिमा, तत्थ जे खंघओ ते साला भण्णंति, सालाहिंतो जे णिग्गया ते बिडिमा भणंति, दरिसणिज्जा वा एते रुक्खात्ति भणेज्जा, ते य निक्कारणे न कप्पंति भासिऊण, जाहे पुण कारणं च भवइ जहा साहवो पत्ता, कारणेण इमं भणेज्जा, जहा अम्हे एतेसिंजाइमंताणं हेढा विस्समामो, एतसिंह ROGRACADEMICRock- k RANSACROSAROKAR ॥२५ ॥ e maniaise
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy