________________
भाषा
धिकारः
श्रीदश- | वइतव्वं ताहे भण्णइ, जहा- जो एस परिवूढसरीरो एवं मग्गाहि पुच्छाहि वा, तिरिक्खजोणियस्स वा एवं मग्गाहि, अहवा एवं वैकालिक तिरिक्खजोणियं परिवूढं दूरओ परिवज्जत्ति, मारणादिसु णिउज्जेज्जा तओ परितावणादि दोसापावेज्जत्तिकाउंण एवं भासिज्जा चूॉ .
पष्णवंति, कारणे पुण एवं भासेज्जा तं०-'जुवं गवित्ति णं बूआ०॥ ३०२ ॥ सिलोगो, तत्थ जो दम्मो तं जुवं गवमालवेज्जा, ॥२५४॥
जुगं गवो नाम जुवाणगाणोत्ति, चउहाणगो वा, गावी तहा रसदा एसा गोणित्ति भणेज्जा, जो गोरहगो तं हु हस्समालवेज्जा, हाहस्सो णाम पोतलओ, जो वाहिमोतं महव्वयं भणेज्जा, जो रहजोगोतं संवहणं मणेज्जा, किंच-'तहेव गन्तुमुज्जाणं॥३०॥
सिलोगो, 'तहेव' त्ति जहा हेडिल्लाणि ण भाणियवाणि साधुणा तहा एताइपि, गंतुं नाम गच्छिऊण, तत्थ पब्बतउज्जाणवणसंडा पसिद्धा, तंमि पव्वए तंमि उज्जाणे तंमि वा वणसंडे. गंतूणं जइ रुक्खो महालयो साहू पासेज्जा, तं दळूण णो एवं पण्णदेनो भासेज्जा, जहा अलं पासादस्स एगक्खंभस्स करणाएत्ति, पसीयंति मि जणस्स णयणाणि पासादो भण्णइ, अलं खंभाणं
एते रुक्खा, अलं तोरणकट्ठाणं एते रुक्खा, अलं पुरवरफलिहाणामेते रुक्खा. अलं दारयकट्ठाणमेते रुक्खा, अलं गावाकट्टाणहमेते रुक्खा, अलं उदगदोणीणमेते रुक्खा, उदगदोणी अरहस्स भवति, जीए उवरिं घडीओ पाणियं पाडेंति, अहवा उदगदोणी
घरांगणए कट्ठमयी अप्पोदएसु देसेसु कीरइ, तत्थ मणुस्सा हातंति आयमंति वा, तयो दोसा भवंतित्ति । तहा-'पीढए चंगवेरे 81 अ० ॥ ३०५ ॥ सिलोगो, अलं पीढगस्स एते रुक्खा होज्जा, पीढगं- भिसियादि उवेसणयं भवति, अथवा हाणं पीढं, अलं चिंगबेरस्स एते रुक्खा होज्जा, 'चंगवरे' त्ति चंगवेरं कट्ठमयभायणं भण्णइ, अहवा चंगरी समयी भवति, अलं नंगलस्स एए
रुक्खा होज्जा, णंगलं णाम लंगलंति वा हलंति वा एगट्ठा, अलं एते रुक्खा मइयाय, मइया नाम वाहेऊण बीयाणि पच्छा ताए
॥२५४॥
*USES