SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 9- भाषाधिकारः चूणौँ सीम णुस्साइ परिवूढकाये दट्टण महप्पाणा पासित्ता णो एवं वत्तव्यं, जहा-चलो अयं मस्सो थलो महिसो थूलो पक्खी थूलो अइ. वैकालिक चारो तहा पमेइलो मणुस्सो, ‘पमेइलो' नाम अतीव मेदो जस्स सो पमेइलो महिसो, एवं पक्खी अइकरा, वहाणज्जा पुारसा वहणिज्जो महिसो, किंच-'तहेव गाओ दुज्झाओ॥३०।। सिलोगो, तहेव'त्ति जहा हेविल्लाणि अवत्तव्वाणि तहेव इमाणिवि, तत्थ गोगहणेण महिसीउट्टमादीण गहणं कत, दोहणिज्जा दुज्झा, जहा गावीणं दोहणवेला वट्टा, दमणीया दम्मा, दमणपयोग्गत्ति ॥२५३॥ वत्तं भवइ, गाओ जे ( रहजोग्गा) रहमिव वा धावंति ते गोरहगा भणंति. अहवा गोयरगा य पसवसमण्णा भवंति, वाहिमा | नाम जे सगडादीभरसमत्था, ते य साधू दटुं णो एवं भणेज्जा, जहा पत्ता एते सगडादिसु वाहे उंति, रथजोग्गा णाम अहिणव जोव्वणतणेण अप्पकाया, ण ताव बहुभारस्स समत्था, किन्तु संपयं रहजोग्गा एतत्ति, तेसु इमे दोसा भवंति, तत्थ गावीसु जहा 8 साधुणा भणियंति गावीओ दुहेज्जा, ततो अधिकरणपवत्तणादि दोसा भवंति, दम्मेसुवि साहू जाणंति एवमादि, वाहिमावि सगडादिसु सभरेसु णिचूंजिज्जा, रहजोग्गोवि रहेसु वहणिज्जो, पक्खा वहणिज्जो अइगिरो, तहा पाइगो एस मणुस्सो, पागपत्तोत्ति Vवुत्तं भवइ, तहा पागपायोगो आयगरो, तत्थ मणुस्सो अप्पत्तियं करेज्जा, अकोसेज्ज वा, लुणणडहणाणि वा करेज्जा, एवमादि, महिसादि तिरिया तस्स वयणं सोऊण मंसादीणं अट्ठाए मारेजेज्जा, न केवलमेतं धम्मविरुद्धं, किन्तु लोगविरुद्धमवि, कहं , तमेरिसं भासमाणं सोऊण लोगस्स चिन्तिया सवेज्जा, जहा किमेतस्स पव्वतियस्स एयारिसाए अहिद्रोहाए वयाए निसिरियाएत्ति, जहा य पुण कारणं भवेज्जा ताहे इमेणप्पगारेण भणेज्जा, जहा- 'परिवूढत्ति णं बूआ ॥ ३०॥ सिलोगो, पओयणे उप्पण्णे परिवूढं वा उचितदेहं वा संजातदेहं वा पाणितदेहं वा पीणितदेहं वा आलवेज्जा, तहा कस्सइ साधुणो किंचित् तारिसं 02-GRECENESCRECOGR.. ॥२५३॥ ।
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy