________________
भाषाधिकार:
श्रीदश
★मतीवर्जुमल्पमात्रमपि प्रियम् । नैतत् प्राज्ञेन वक्तव्यं, बुद्धिस्तेषां विशारदा ॥१॥" जइ पुणो कारणे अवस्सवत्तव्वं तया एवं वत्तव्वं वैकालिक नामधिज्जेण णं बूआ०' ॥२९४।। सिलोगो, जतीए नामं तेण नामधिज्जेण सा इत्थी आलवियव्वा, जाहे नाम न सरेञ्जा। चूर्णी हताहे गोतेण आलवेज्जा. जहा कासवगोते ! एवमादि, 'जहारिहं' नाम जा वुड्डा सा अहोत्ति वा तुज्झेति वा भाणियव्वा,
जा समाणवया सा तुमति वा वत्तव्वा, बच्छं पुणो पप्प ईसरीति वा, समाणवया ऊणा वा तहावि तुम्भत्ति भाणियव्वा, जेण॥२५॥
प्पगारेण लोगो आभासइ जहा भट्टा गोमिणित्ति वा एवमादि, अभिगिज्झ नाम पुवमेव दोसगुणे चिंतेऊण तओ पच्छा आललावेज्जा संलविज्जा वा, इंसित्ति लवणं आलवणं, संलवणं आभासणं भण्णइ, एवमादि इत्थीआमंतणनिदेसो भणिओ । इदार्णि
पुरिसामंतणनिदेसो भण्णइ, तं--'अजए पज्जए वावि०॥ २९५ ।। सिलोगो, चुल्लपिता पित्तियओ भण्णइ, किंच--'हे भो हलित्ति आनि' त्ति० ॥ २९६ ।। एते सहा देसं पप्प आमंतणाणि भवंति, भट्टा सामिया गोमिया एते पुण आमंतणे पवदृति णिदेसे य, तत्थ आमंतणे जहा भो भट्ठी सामिया, णिसे जहा भट्टी चिट्ठति, सामि चिकृति, गोमीओं चिट्ठति, होले गोले वसुलादि देसं देसं पप्प आमंतणाणि भवंति, एत्थवि ते चेव बहुवयणे लाघवाइ बहवे दोसा भवतीति नो एवमालवेज्जा, जदा पुण | किंचि कारणं भवेज्जा, ताहे इमेणप्पगारेण वत्तव्यं, त०-- नामधिज्जेण णं बूआ०' ॥ २९७ ॥ सिलोगो, निगदसिद्वो, भणिओ पुरिसामंतणणिद्देसो । इदाणिं तिरियनिद्देसो भण्णइ, ते य तिरिया पंचविधा--एगिदियमादि, तत्थ पंचिंदिया पहाणा, इतरेसु पुरिसिस्थिविसेसो नस्थित्तिकाऊणं पंचिदियाणं निदेसो भण्णइ, तं०-' पंचिंदिआण पाणाणं.' ॥ २९८ ॥ सिलोगो, सोयादी पंच इंदिया जेसिं अत्थि ते पंचिंदिया, पाणा णाम पाणत्ति वा भूयत्ति वा एगट्ठा, तेसु पंचिदिएसु पाणेसु दूओ अव
ECRETARSECRETARIANS
CIRCREA-
NALS
॥२५॥
RA