SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णी भाषाधिकार: ॥२५०॥ CACARRORK | केकरक्खो वा ?, पंडगो नपुंसगो भण्णइ, सो पंडगो पंडगं चेव न भाणियव्यो, तहा वाधितमवि णो रोगिणं आलावेज्जा, जहा कोढी गंडी वा एवमादि, तहा तेणमवि चोरमिति नो ब्रूयात् , तत्थ काणपंडगा अप्पत्तियादिदोसा भवेज्जा, एवमादि । तिहेव होले गोलित्ति०' ॥ २९० ॥ सिलोगो, आमंतणं देसीभासाए विच्छूटं भवइ, तहा साणेवसुलादीणिवि निहुराणि, वसुलो भूतत्थो भण्णइ, दमगदूसिया पसिद्धा, एताणि होलादीणि पण्णवगोणो भासेज्जा, इत्थिपुरिसो अविसेसेण वत्तव्यो । इयाणि इत्थियामंतणनिदेसो भण्णइत्ति-'अज्जिए पज्जिए वावि०२९२॥सिलोगो, अज्जिया माऊ पिऊवा जा माता सा अज्जिया भण्णति, पज्जिता अज्जियाए माया सा पज्जिता भण्णइ, अम्मोत्ति माऊए आमंतणं, माउास्सया जा माओ भगिणिओ, पिउस्सिया पिऊ भगिणी, धूया पसिद्धा, णत्तुगा पोती भण्णइ, एयाणि अज्जियादीणि णो भासेज्जा, किं कारणं?, जम्हा एयं भणंतस्स हो जायइ परोप्पर, लोगो य भणेज्जा,एवं वालोगो चिंतेज्जा,एसज्जवि लोगसन ण मुयड, चाटुकारी वा,संगो वा परोप्परं होज्जा, नियगा वा जाणेज्जा, एस खोहितुकामोत्ति, रूसेज्ज वा जहा समणाया एवं भणइ, को जाणइ-कोवि एसोत्ति, एवमादि दोसा भवेज्जा । किंतु 'हले हलित्त ॥२९३।। सिलोगो, 'हले हलित्ति अग्नि' ति एयाणिवि देसं पप्प आमंतणाणि, तत्थ वरदातडे हलेत्ति आमंतणं, लाडविसए समाणवयमणं वा आमंतणं जहा हलित्ति, अण्णत्ति मरहट्टविसए आमंतणं, दोमूलक्खरगाण चाटुवयणं अण्णेत्ति, भद्देति लाडाणं पतिभगिणी भण्णइ, सामिणी गोमिणिओ चादुए वयणं, होलेत्ति आमंतणं, जहा-होलवणिओ ते पुच्छइ, सयकऊ परमेसाणो इंदो । अण्णपि किर वारसा इंदमहसतं समतिरेकं ॥ १॥ एवं गोलवसुगावि महुरं सप्पिवासं आमंतणं, एतेहिं हलेहलादीहिं इत्थीतो न आलवेज्जा, किं कारणं , जम्हा तस्थ चटुमादिदोसा भवंति, उक्तंच-"अनिश्चिसु(त) 5339UMARCCIA. ॥२५॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy