________________
H
भाषाधिकारः
श्रीदश
जहा- कस्स एतं वत्थं ? किं तव उदाहु ममत्ति, तत्थ सम्भावओ अयाणमाणेण वत्तव्यं, जहा-च याणामित्ति, एवं कालिक शताव अणवधारिए अत्थे भणियं । इदाणि जो निस्तंकिओ अत्थो तत्थ भण्णइ-संकियं वा पदुप्पन्नं ' ति, जं संकियं पडुप्पन्ने
काले तमवि णी भाणियव्वं जहा । एवमेअं' ति, पडुप्पण्णगहणेण अतीतणागएसुवि कालेसुजं संकियं तं न वत्तन्वंति । इदाणिं
| एतेसु कालेसु जमेगतण उवधारियं भवइ, तत्थ का पडिवत्ती ?, भण्णइ-'तहेवाणागयं अद्धं०' ॥ सिलोगो, तहेवत्ति जहा हेट्टा ॥२४९॥
| भणियं एवमणागयकालिय अण्णं वा तीतमटुं उवधारियं जाहे भवइ ताहे भासेज्जा-एवं एतंति, पडुप्पन्नमवि निस्संकियं जाहे | भवति ताहे भणेज्जा जहा 'एवमेअं' ति, जं पुण संकियमेव अप्पंतरितमितिकाउंण वत्तव्वंति, आह--अवधारितनिस्संकि
याणं कोई पइविसेसी', आवरिओ भणइ-अवधारियमुवलद्धं ण सव्वप्पगारेण, निस्संकियं जं सबप्पगारेहिं ज्वलद्धं, थोक्थोवाए ४. निद्देसे णाम अतिकंतवट्टमाणीणमणागयं वा अत्थं हियए ठाविय दिसेज्जा । किंच-- तहेव फरुसा भासा०' ॥२८८ ॥ सिलोगो, जहा दोसपरिहरणनिमित्तं थोवथोवाए निदिसियव्वं, तहेव जा फरसा भासा सा दोसपरिहरणनिमित्तमेव न वत्तव्या,
'फरुसा' णाम णेहवज्जिया, जीए भासाए भासियाए मुरुओ भूयाणुवधाओ भवइ, सा ' गुरुभूओवघाइणी' जहा दासो। 5 एसोत्ति, सो तत्थ कुलपुत्तओचिकाऊण संजोगं कुलपुत्तेहिं समं करेयाइओ, तेण य साधुणा पुढेणऽपुढेण वा भणिओ होज्जा, हताहे सो तत्थ मारेज्जेज्ज वा, एवमादि सच्चावि भासा ण वत्तव्या जाए भासाए पावगमो भवति, किमंग पुण मोसंति?, सो य पाव
गमी इहलोइओ वा होज्जा, पारलोइओ वा, तत्थ इहलोइआ ताव अयसादि दोसा भवंति, पारलोइयावि जम्ममरणादी दोसा भवति । किं च तहेव काणं काणत्ति० ॥ १८९ ॥ सिलोगो, मिण्णक्खोऽवि काणो न भाणियव्यो, किमंग पुण पुस्फियाखो
AMAREKACROCARRIOR
||२४९॥