________________
चूर्णी.
श्रीदश- ४ मेव आपुच्छियव्वं, तहा वक्खामो अमुगं वा णो भविस्सह अहं वा णं करिस्सामि एसो वा णं करिस्सइ, एतेसु पएसु अण्णेसु या भाषावैकालिक | एवमादिसु, एतेसु विसेसदोसा भाणियव्वा । इयाणि एतस्स अत्थस्स उपसंहारसुत्तं भण्णइ,'तहेव अइअंमि अतं कालंमिः२८५॥
धिकार: (१ अस्या अग्रेतनायाश्च स्थाने गाथायुगलमीदृशं संभाव्यते-तं तहेव अईयंमि, कालंमिऽणवधारियं । जं चण्णं संकियं वावि, एवमेवंति
नो वए ॥१॥ तहेवाणागयं अद्धं, जे होइ उवहारियं । निस्संकियं पडुप्पन्ने, एवमेयंति निदिसे ॥२॥ न च वृत्तियुक्तपुस्तका-18 ॥२४८॥
दिषु दृश्यते इदमेवं, तत्र तु अईअंमी' त्यादि गाथात्रयं दृश्यते ) सिलोगो, 'तं तहेव' ति जेणप्पगारेण जहा हेट्ठा भाणियं | गच्छामो वक्खामो तहप्पगारमणागयकालीयं अत्थं णो वएज्जा, 'जं वणं' ति जमिति अणिहिट्ठस्स गहणं, अण्णग्गहणेण तीयाणागयकालगहणं कयं, अणवधारियं णाम जं सव्वहा अपरिणाय तं अणवधारियं भवइ, तत्थ अणागतं जहा जो सव्वधा | अणवधारिओ अणागओ अत्थो सो विधिणा णिमित्ताईहिंण अप्पणो इच्छाए वत्तव्यो, जहा अमुगेकाले अमुग भविस्सइत्ति, तहाते
अतीतमवि अणवधारियं तहावि णो वदेज्जा, जहा परेण पुट्ठो कि तेण भणिय ? उदाह भणितंति वओ मे सुतं , तत्थ असर-15 दिमाणो भणइ-ण सरामि, एवं तुम रूवं दिढ, ण दिट्ठति वा, तत्थ असरमाणो भणइ-ण सरामि, एवं गंधरसफासा भाणियब्वा, पडु-|
प्पण्णेऽवि जइ कोऽवि भणेज्जा जहा सद्दो तुमे सुतो न सुओवा?, तत्थ स अणुवलब्भमाणं णो अप्पणो इच्छाए भासज्जा,
किंतु तत्थ एवं भाणियव्वं-जहा न विभावयामिति, एवं रूवं पुच्छिओ-किमयं दीसह १, तत्थवि अणुवलम्भमाणो हाण जाणामित्ति बूया, गंधेऽवि कस्सेस गंधोत्ति ?, (तत्थ अणुवलब्भमाणो ण जाणामित्ति, रसेव कस्सस रसात्त, .
तत्थवि अणुवलब्भमाणो न जाणामिति, फासे) जहा अंधकारे अप्पणिज्जअन्नवत्थफरिसा आसंसिओ, केणवि पुच्छिओ,
SESSISSISSAGESSE!
CHECENCHECCACARE
॥२.
तत्थ अणुवलब्भमाणो ण जाणामिति, रसाव अवलम्भमाणो
भमाणो न जाणामित्ति, फासे)