SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णी भाषाधिकार: HI ॥२४७|| जम्हा बहुविग्घा उ मुहुत्ता अहोरत्ता य भवंति । अतो-'एवमाई उ जा भासा ॥२८४॥ सिलोगो, एवमादिगहणेण दाहामि पढीहामित्ती एवमादि, एस्सकालंमि जा सकिया भासा सा गहिया, एस्से नाम आगमिस्सतीति, एस्सकाले संकिया नाम तहा वा होज्जा वितहा वा होज्जा, ण केवलं जं संकियं तमेसकाले ण भाणियव्वं, कितु संपयमवि जो अतीते का काले संकिओ सोऽ|विन निस्संकिओ भाणिएब्बो, तत्थ संपइकाले जहा गच्छामो वक्खामो अमुग दव्वं अमुगस्स अस्थि कहं करोमि एवमादि, अतीतेऽवि ण निरुत्तं संभरइ, तहावि भणति-अहं तुब्भेहिं सम अमुगत्थ गओ तदा य मते इमं वयणं भणियं जेण सो परप्पवादी णडे, मए तव तहा आदेसो दिण्णो तेण तवस्स फली संपत्ती जहा, एवमेतप्पगारं संकियं भासं तताणागएसु कालसुन भासेज्ज, तहा जावि परणिस्सिया सावि संकिया, जहा देवदत्तो इदाणि आगमिस्सइ, इमं वा सो करिस्सइ, एवं तिसुवि कालेसु परणिस्सिया ण भाणियन्धा, कहं पुण वत्तव्बं?, जहा सो एवं भणियाइओ, ण पुण णज्जइ-किमागमिस्सइ (ण वा आगमिसइ) ? इमं काहिति न काहिति वा? एवमाइया, एवं पव्वइयाण गिहस्थाण य सामण्णेण य भणितं, तत्थ गिहत्थाणं पुव्वभावमाणाणं कहिंचि सावज्ज(न)कहणीयं, भणियं च उवरिं-'नक्वत्तं सुमिणं जोगं'सिलोगो, कारणजाए पुण जया भणिज्ज तदा इमेणप्पगारेण, जहा-जत्थ निमित्तं दी| सह तहा अज्ज वासेण भवियव्यं, अमुको वा आगमिस्सइ, एवमादि, जदा पुण[अणा] गंतुकामो तदाण निस्संकियं भाणियब-जहा अहं कल्ले गमिस्सामि, किं कारणं, तत्थ वाघातो भवेज्जा, तओ तेसिं गिहत्थाणं एवं चित्तमुप्पज्जइ, जहा मुसावादी एसत्ति, अहवा वायगेण गणीणा वा आपुच्छिओ ताहे तेसिं गिहत्थाणं एवं चिंतया भवेज्जा, जहा एत्तिल्लगमवि एते ण जाणंति जहा वाघाओ भविस्सइ न वा भविस्सइत्ति, न कोवि एतेसिं जाणविसओ अस्थित्ति, एवमाइ बहवे दोसा भवंतित्तिकाऊण संसदिद्ध ॥२४७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy