________________
भाषाधिकारः
श्रीदशवैकालिक . चूर्णी ॥२४६॥
.0C4
विविहं अणेगप्पगारं वज्जए विवज्जएत्ति । इयाणि मोसरक्खणनिमित्तं इमं भण्णइ-'वितहंपि तहा मुत्तिः ॥२८२॥ सिलोगो, वितहं नाम जं वत्धुं न तेण सभावेण अत्थितं वितह भण्णइ, मुत्ती सरीरं भण्णइ, तत्थ पुरिसं इत्थिणेवत्थियं इत्थि वा पुरिसनेवत्थियं दट्टण जो भासइ-इमा इत्थिया गायति णच्चइ वाएइ गच्छइ, इमो वा पुरिसो गायइ णच्चइ वाएति गच्छइत्ति, अविसद्दो संभावणे, कि संभावयति ?, जहा पुरिसं जो जुवाणं वुड्डणेवत्थं वुटुं भणइ, इत्थि वा जोव्वणत्थं वुड्डनेवत्थियं बुड्डितं भणइ सोवि वितहा मुत्ती भण्णइ, एवं संभावयति, 'तम्हा सो पुट्ठो पावेणं' ति, तम्हा वितहमुत्तिभासणाओ सो भासओ पुवामेव पुट्ठो, पच्छा ताणि अक्खराणि उच्चारियाणित्ति, जइ ताव सो पत्तभावमवि भासमाणो पावेण पुट्ठो, किं पुण जो जीवोवघाइयं मुसं वदेति?, मुसावायवज्जणाहिगारे इमं भण्णइ 'तम्हा गच्छामो० ॥ १८३ ।। सिलोगो, जम्हा वेसविरुद्धमवि आलवंतस्स दोसो भवह तम्हा साहुणा ण एगतेण एवं भासियव्वं, जहा-'गच्छामो वक्खामो' त्ति, 'निझुमत्तु (च्चमत्त ) णो गुरुसु य बहुबयणमविरुद्धं' ति, अहवा न एगस्त साहुणो निकारणे कप्पइ गंतुं तेण बहुवयणं उवात्तमिति, तत्थ गच्छामो नाम जहा अहं अण्णं अमुकं गाम अवसस्सं गमिस्सामि एवमादि, वक्खामो नाम जहा कल्ले अमुगं वयणं भणीहामि मग्गीहामो वा, एवमादि, अमुग वा कज्ज एवं भविस्सइ, 'अहं वाणं करिस्सामि' नाम जहा कोइ किंचि तारिसं करेति सो न एवं बत्तव्यो, जहा-अच्छाहि तुम कल्ले मुहुत्ते वा करिस्सामित्ति, जहा संथारगं बज्झमाणं पासित्ता कोइ भणेज्जा-किं संथारगं वावि(बज्झसि) अहमेयं कल्ले मुहुत्ते वा बंधीहं, एवं लोगं ते करिस्सामि, वेयावच्चं ते करिस्सामि, एवमादि, ' एसो वा णं करिस्सह ' णाम जहा कोयि किंचि तारिसं | करेह तं करेंतं अण्णो भणिज्जा-मा एयं तुमं करेह, एसो अमुगो कल्ले करिस्सतीति, एयाणि ण भाणितव्वाणि, किं कारणं ?,
२४६१
-