SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ चूणों श्रीदश | णाम संजमतवसमग्गं संभोगियं तं चोदंतस्स संजमो भवइ, असंभोइयं चोदंतस्स असंजमो भवइ, पावयणं कज्ज काऊण चियत्ता बाह्येतपसि वैकालिक वा स पाडचायणत्तिकाउं तत्तो अण्णसंभोडयं चोदेंति, गिहियाणं कम्मारंभे पमादपत्ताणं उबेहयंतस्स संजमो भवइ, वावारतस्सका अनशनं ४ असंजमा, अवहट्टुसंजमो नाम अइरेगोवकरणं विगिंचितस्स संजमो भवइ, पाणजातीए य आहारादिसु विगिंचंतस्स संजमो भवइ, असु१ अध्ययने। | द्धोवगरणाणि य परिठवेंतस्स संजमो भवइ, पमज्जणासंजमो नाम सागारिए पाए अपमज्जंतस्स संजमो भवइ, अप्पसागारिए पाए ॥२१॥ | पमज्जंतस्स संजमो भवइ, मणसंजमो णाम अकुसलमणनिरोहो कुसलमणउदीरणं वा, वयसंजमो.णाम अकुसलवइनिरोहो कुसलवइ उदीरणं वा, कायसंजमो णाम आवस्सगाइजोगे मोत्तुं सुसमाहियपाणिपादस्स कुम्मो इव गुतिदियस्स चिट्ठमाणस्स संजमो भवइ, उवकरणसंजमो णाम पोत्थएसु घेप्पंतएसु असंजमो भवइ, महद्धणमुल्लेसु य वत्थेसु, तसिं विवज्जणे संजमो, कालं पुण पड़च्च चरणकरणट्ठा अव्वोच्छित्तिनिमित्तं च गेण्हमाणस्स पोत्थए संजमो भवइ । इदाणिं तवो, सो दुविहो-बज्झो अब्भतरो य, तत्थ पढम बज्झो भवइ पच्छा अब्भंतरो, सीसो आह-केण कारणेण बज्झो अब्भतरो वा भण्णइ ?, आयरिओ आह-जम्हा मिच्छदिट्ठीहिवि यायरिज्जमाणो नज्जइ विवरीयग्गहणेण कुतित्थियादीहिवि कज्जइ तम्हा बज्झो, अब्भतरो पुण कज्जमाणो ण तहा पागडो भवइ तेण अभंतरो भण्णइ , तत्थ जो बज्झो सो छब्बिहो, तंजहा-अणसणं ऊणोयरिया भिक्खायरिया रसपरिच्चाओ कायकिलेसो संलीणतत्ति, तत्थ अणसणं नाम न असिज्जइ अणसणं, णो आहारिज्जइत्ति वुत्तं भवति, तं च दुविहं-इत्तिरियं आवकाहयं च, इत्त- 14॥२१ मारियं णाम परिमितकालियं, तं चउत्थाउ आरद्धं जाव छम्मासा, आवकहियं जावजीवमेव, तं तिविध-पाओवगमणं इंगिाणेदामरणं भत्तपच्चक्खाणं च, तत्थ पाओवगमणं णाम जो निप्पडिकम्मो पादउच्च जो पडिओ तओ पडिओ चेव, तं च दुविहं
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy