________________
संयमः
चूणों
श्रीदश- 8| हिंसा वण्णेयच्या, हिंसाए परूवियाए अहिंसा परूविया चेव, सा य मणवयणकाएहिं जोएहिं दुप्पउत्तेहिं जं पाणववरोवैकालिक है
|वणं कज्जइ सा हिंसा, तत्थ भंगा चत्तारि-दव्वतोवि एगा हिंसा भावओवि, एगा हिंसा दवओ न भावओ, एगा Vाभावओ न दवओ, अण्णा ण दच्चओ न भावओ, सा अहिंसा चेव ण भण्णह, तत्थ दब्बओवि भावओवि जहा केइ ।
| पुरिसे मियवधाते परिणामपरिणए मियवधाय उसु निसिरज्जा, से य मिए तेण उसुणावि विद्धे, एसा दवओ भावओवि ॥२०॥
है हिंसा, तत्थ जा सा दव्वओ न भावओ सा इमा, उक्तंच-'उच्चालियंमि पाए' गाहा, (४-७४९) 'ण य तस्स तपिणमित्तो'
गाहा (४-७५०), एताओ दोऽवि जहा ओहनिज्जुत्तीए, तत्थ जा सा भावओ न दव्यओ जहा केइ पुरिसे असिणा अहिं छिदिस्सा. मित्तिक१ रज्जु छिदिज्जा एसा भावओ, एसा हिंसा.विकोवणत्थं वणिया, इह पुण अहिंसाए पयोयणं, सा य अहिंसाइ वा अज्जीहै वाइवातोत्ति वा पाणातिपातविरइत्ति वा एगट्ठा। सिस्सो आह-णणु जा चेव अहिंसा सो चेव संजमोऽवि, आयरिओ आह--अहिंसा
गहणे पंच महव्वयाण गहियाणि भवंति, संजमो पुण तीस चेव अहिंसाए उवग्गहे वट्टइ, संपुण्णाय अहिंसाय संजमोवि तस्स | भवइ, अहिंसा गता॥ इदाणिं संजमो, सो य सत्तरसविहो, तंजहा-पुढविकायसंजमो आउकायसंजमो तेउक्कायसंजमो वाउक्काय
संजमो वणस्सइकायसंजमो बेइंदियसंजमो तेइंदियसंजमो चउरिंदियसंजमो पंचिदियसंजमो पेहासंजमो उपहासंजमो अवहटुसजमा डापमज्जियसंजमो मणसंजमो वयसंजमो कायसंजमो उवकरणसंजमो, तत्थ पुढविकायसंजमो णाम पुढविकायं मणवयणकाइ3/एईि जोगेहिं न हिंसइ न हिंसाबइ हिंसंतं णाणुजाणइ, एवं आउक्कायसंजमोवि, जाव पंचिंदियसंजमो, पेहासंजमो णाम ठाणं नि
सीयणं तुयट्टणं वा जत्थ काउकामो तं पुव्वं पडिलेहिय पमज्जिय करमाणस्स संजमो भवइ, वितहकरणे असंजमो, उवेहासंजमो
SCRECAUSAROKARNA