SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णां १ अध्ययने ॥ १९ ॥ कामभोगा मणसावि न सेवेह न सेवावेह सेवतं नाणुजाण, एवं वायाएव न सेवेइ न सेवावेइ सेवतं नाणुजाण, एवं काएणावि न सेवइ न सेवावेह सेवतं नाणुजाण, एवं एवं अट्ठारसविधं बंभचेरं संमं आयरंतस्स कम्मनिज्जरा भवइ, अणायरंतस्स कम्मबंधो भवइति नाऊण आसेवियब्वं, दसविधो समणधम्मो भणिओ ॥ इदाणिं एयंमि दसविधे समणधम्मे मूलगुणा उत्तरगुणा | समवयारिज्जति संजम सच्च आकिंचणियबंभचेरग्गहणेण मूलगुणा गहिया भवति, तंजहा संजमग्गहणेणं पढमअहिंसा गहिया, सच्चगहणणं मुसावादविरती गहिया, बंभचेरग्गहणेण मेहुणविरती गहिया, अकिंचणियग्गहणेण अपरिग्गहो गहिओ अदत्तादाणविरती य गहिया, जेण सदेहेवि णिस्संगता कायव्वा तम्हा ताव अपरिग्गहिया गहिया, जो य सदेहे निस्संगो कहं सो अदिष्णं गण्हति ?, तम्हा अकिंचणियग्गहणेण अदत्तादाणविरती गहिया चेव, अहवा एगग्गहणे तज्जातीयाणं गहणं कयं भवतित्ति, तम्हा अहिंसागहणेण अदिष्णादाणविरती गहिया चेव । खंतिमद्दवज्जवतवोरगहणेण उचरगुणाणं गहणं कयं भवइत्ति, धम्मोत्ति दारं गयं ॥ इदाणिं मंगलं भण्णइ, तं चउब्विहं णाममंगलं ठेवणा० दव्ब० भावमंगलं, नामठवणाउ तहेव, दव्वभावेसु इमा गाहादब्वे भावे य मंगलाणि (४४-३४ ) तत्थ दव्वमंगलं पुण्णकलसादी, आदीगहणेण न केवलं पुण्णकलसो एगो मंगलं, किंतु जाणि दव्वाणि उप्पज्जंतगाणि चैव लोगे मंगलबुद्धीए घेप्पति जहा सिद्धत्थगदहिसालिअक्खयादििण ताणि दव्वमंगलं, भावमंगलं पुण एसेव लोगुत्तरो धम्मो, जम्हा एत्थ ठियाणं जीवाणं सिद्धी भवइ । सीसो आह--दव्यभावमंगलाण को पइविसेसो ?, आयरिओ आह--दव्वमंगलं अणेगंतिगं अणच्चंतियं च भवति, भावमंगलं पुण एगंतियं अच्चंतियं च भवइ, मंगलंति दारं गयं ॥ इदाणिं, उडिं, उकि णाम जो एस लोगुत्तरो धम्मो भणिओ एसो भावमंगलं उकिडं भवइ ॥ इदाणिं अहिंसा, तत्थ पढमं मंगलमहिंसा च ॥ १९ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy