________________
लोकोत्तर
धर्मः दशधा श्रमणधमे
चूणों
श्रीदश| अज्जवं सोयं सच्चं संजमो तवो चाओ अकिंचणियत्तणं बंभचेरमिति, तत्थ खमा आकुट्ठस्स वा तालियस्संवा अहियासेतस्स कम्मक्ख
ओ भवइ, अणहियासितस्स कंमबंधो भवइ, तम्हा कोहस्स निग्गहो कायब्बो, उदयपत्तस्स वा विफलीकरणं, एस खमत्ति वा तिति
क्खत्ति वा कोधनिग्गहेत्ति वा एगट्ठा ११ मद्दवं नाम जाइकुलादीहीणस्स अपरिभवणसीलत्तणं, जहाऽहं उत्तमजातीओ एस नीयजाती १ अध्ययने ।
त्ति मदो न कायव्यो, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेंतस्स य कम्मोवचयो भवइ, माणस्स उदिनस्स निरोहो उदय॥ १८॥ पत्तस्स विफलीकरणमिति२। अज्जवं नाम उज्जुगत्तणंति वा अकुडिलत्तणंति वा, एवं च कुव्वमाणस्स कम्मनिज्जरा भवइ,अकुव्वमाणस्स
य कम्मोवचयो भवइ, मायाए उदितीए णिरोहो कायव्वो उदिण्णाए विफलीकरणंति ३। सोयं नाम अलुद्धया धम्मोवगरणेसुवि, एवं
च कुव्वमाणस्स कम्मनिज्जरा भवति, अकुव्वमाणस्स कम्मोवचओ, तम्हा लोभस्स उदेंतस्स णिरोहो कायव्वो उदयपत्तस्स वा विफलीMI करणमिति ४। सच्चं नाम सम्मं चिंतेऊण असावजंतता भासियव्वं सच्चं च, एवं च करेमाणस्स निज्जरा भवइ, अकरेमाणस्स कम्मो
वचयो भवइ ५। संजमो तवो य एते पच्छा भण्णंति, किं कारणं?, जेण उवरि 'अहिंसा संजमो तवो' एत्थवि सुत्तालावगे संजमो तवो | य भणियव्वगा चेव, तेण लाघवत्थं इहंण भणिया ६-७। इदाणि चागो णाम वेयावच्चकरणेण आयरियोवज्झायादीण महती कम्म
निज्जरा भवइ तम्हा वत्थपत्तओसहादीहिं साहूण संविभागकरणं कायव्वंति ८ अकिंचणिया नाम सदेहे निस्संगता, निम्ममत्तणंति 81 वुत्तं भवइ, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेमाणस्स य कम्मोवचओ भवइ, तम्हा अकिंचणीयं साहुणा सध्वपयत्तेण GI अहिडेयव्वं ९। इदाणिं बंभचेरं, तं अट्ठारसपगारं, तंजहा-ओरालियकामभोगा मणसाण सेवइण सेवावेइ सेवतंणाणुजाणइ. एवं वाया
एविन सेवइ न सेवावेइ सेवंतं नाणुजाणइ, एवं कारणाविन सेवेइ न सेवावेह सेवंतं नाणुजाणइ, एवं नवविधं गर्य, एवं दिव्वावि
KAASAR
Rॐ
१८॥
SAROKAR