SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ लोकोत्तर धर्मः दशधा श्रमणधमे चूणों श्रीदश| अज्जवं सोयं सच्चं संजमो तवो चाओ अकिंचणियत्तणं बंभचेरमिति, तत्थ खमा आकुट्ठस्स वा तालियस्संवा अहियासेतस्स कम्मक्ख ओ भवइ, अणहियासितस्स कंमबंधो भवइ, तम्हा कोहस्स निग्गहो कायब्बो, उदयपत्तस्स वा विफलीकरणं, एस खमत्ति वा तिति क्खत्ति वा कोधनिग्गहेत्ति वा एगट्ठा ११ मद्दवं नाम जाइकुलादीहीणस्स अपरिभवणसीलत्तणं, जहाऽहं उत्तमजातीओ एस नीयजाती १ अध्ययने । त्ति मदो न कायव्यो, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेंतस्स य कम्मोवचयो भवइ, माणस्स उदिनस्स निरोहो उदय॥ १८॥ पत्तस्स विफलीकरणमिति२। अज्जवं नाम उज्जुगत्तणंति वा अकुडिलत्तणंति वा, एवं च कुव्वमाणस्स कम्मनिज्जरा भवइ,अकुव्वमाणस्स य कम्मोवचयो भवइ, मायाए उदितीए णिरोहो कायव्वो उदिण्णाए विफलीकरणंति ३। सोयं नाम अलुद्धया धम्मोवगरणेसुवि, एवं च कुव्वमाणस्स कम्मनिज्जरा भवति, अकुव्वमाणस्स कम्मोवचओ, तम्हा लोभस्स उदेंतस्स णिरोहो कायव्वो उदयपत्तस्स वा विफलीMI करणमिति ४। सच्चं नाम सम्मं चिंतेऊण असावजंतता भासियव्वं सच्चं च, एवं च करेमाणस्स निज्जरा भवइ, अकरेमाणस्स कम्मो वचयो भवइ ५। संजमो तवो य एते पच्छा भण्णंति, किं कारणं?, जेण उवरि 'अहिंसा संजमो तवो' एत्थवि सुत्तालावगे संजमो तवो | य भणियव्वगा चेव, तेण लाघवत्थं इहंण भणिया ६-७। इदाणि चागो णाम वेयावच्चकरणेण आयरियोवज्झायादीण महती कम्म निज्जरा भवइ तम्हा वत्थपत्तओसहादीहिं साहूण संविभागकरणं कायव्वंति ८ अकिंचणिया नाम सदेहे निस्संगता, निम्ममत्तणंति 81 वुत्तं भवइ, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेमाणस्स य कम्मोवचओ भवइ, तम्हा अकिंचणीयं साहुणा सध्वपयत्तेण GI अहिडेयव्वं ९। इदाणिं बंभचेरं, तं अट्ठारसपगारं, तंजहा-ओरालियकामभोगा मणसाण सेवइण सेवावेइ सेवतंणाणुजाणइ. एवं वाया एविन सेवइ न सेवावेइ सेवंतं नाणुजाणइ, एवं कारणाविन सेवेइ न सेवावेह सेवंतं नाणुजाणइ, एवं नवविधं गर्य, एवं दिव्वावि KAASAR Rॐ १८॥ SAROKAR
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy