________________
चूणों
श्रीदश- चक्खुइंदियस्स दट्ठव्वं घाणिदियस्स अग्घाइयव्वं, एवं सव्वत्थ । इदाणिं भावधम्मोत्ति दारं-'लोइय कुप्पायण' गाहद्धं, लोकोत्तरवैकालिका (४१-२२) सो यतिविहो-लोइओ लोउत्तरिओ कुप्पावयणीओ य, लोइओ अणेगविहो पण्णत्तो, जहा-गम्मपसुदेसरज्जे पुरवर
| धमे: गामगणगोहिराईणंति (४२-२२) तत्थ गंमधम्मो णाम जहा दक्खिणापहे माउलदुहिया गंमा उत्तरापहे अगम्मा, एवं भक्खा-12 दशधा १ अध्ययने
भक्खं पेयापेयं भासियव्वं, पसुधम्मो णाम गातभगिणीदुहियादीणं गमणं, देसधम्मो णाम दक्खिणापहे अण्णं णेवत्थं अण्णं उत्तरापहे श्रमणधर्मः ॥१७॥
एवमादि, रज्जेवि अण्णं लाडरज्जे करज्जवत्ती अण्णो उत्तरापहे एवमादि, पुरत्ति नगरं तत्थवि अण्णो अण्णो गामवासीणं, गामे : एगागिणीवि इत्थिगा गिहतर गच्छइ, नगरे सबितिज्जगा एवमादि, गणधम्मो जहा मल्ला पिबंति समवाएणं एवमादि, गोद्विधम्मो
गामसमन्वयाण गोद्वि भवइ, तेसि उस्सवादिएसु कारणेसु इट्ठभोयणासणाइसु गोडिओ भवंति, रायधम्मो णाम अत्तणेवि अवराह पण खमिज्जइ, सपजाए सुदंडो घेप्पति, एवमादि। इदाणिं कुप्पावयणिओ; कुत्थियं पवयणं कुप्पवयणं तं सक्ककणादकपिलइस्सरवेद-४
वादी, एवमादि कुप्पावयणियं भवति, सीसो आह-केण कारणेण एताणि कुप्पावयणाणि भवंति', 'सावज्जो उ कुतित्थियधम्मो ण जिणेहि उ पसत्थो वज्जो णाम गरहिओ, सह वज्जेण सावज्जो भवइ, सावज्जत्तणेण कुप्पावयाणियो भवइ, अतोय न पसंसिज्जति जिणेहिं, के य ते जिणा?, इमे चउव्हिा , तं०-णामजिणा ठवणजिणा दव्वजिणा भावजिणा य, नामठवणाओ तहेव, दवजिणा जे & छउमत्था वाहिं वा वेरियं वा जे जिणन्ति ते दबाजणा, भावजिणाजे केवलणाणिणो, तेहिं सो कुप्पावयणीओ सारंभत्तणेण न पसंसितो। ॥१७॥ | इदाणिं लोउत्तरो भावधम्मो, सो दुविधो-सुयधम्मो चरित्तम्धमो य, तत्थ सुयधम्मो दुवालसंगं गणिपिडगं, तस्स धम्मो जे जाणि-2 यव्या भावा अहवा असंजमाउ नियत्ती संजमंमि य पवित्ती॥ इदाणिं चरित्तधम्मो, सो इमो समणधम्मो दसप्पगारोवि-खमा मद्दवं