SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ १ अध्ययने ॥। १६ ।। सीसस्स अणुकंपणत्थं वित्थारेणं परिकहेइ, तत्थ पढमं धम्मपरूवणत्थं भण्णइ 'नामं ठवणाधम्मो दव्वधम्मो य भावधम्मो य' गाथा, ( ३९-२१ ) णामठवणाओ तहेव, इदाणिं दव्वधम्मो तस्स इमा गाथा 'दव्यं च अस्थिकायो' गाथा ( ४०-२१ ) दव्वधम्मो तिविहो भवइ, तंजहा - दव्वधम्मो य अस्थिकायधम्मो य पयारधम्मो य, तत्थ दव्वधम्मो ताव दव्वपज्जवा, एते धम्मा तस्स जीवदव्वस्स अजीवदव्वस्स, उप्पायठिईभंगा पज्जाया भवति, तत्थ जीवदव्वस्स ताव इमे उप्पायठितिभंगा, जह मणसभावेण उप्पण्णस्स मणुस्सस्स मणूसते उप्पायो भवंति, जाओ पुण गतितो उच्चट्टिऊण आगओ ताए गतीए विगमो, जीवतणे पुण अवडिओ चैव, एवं एयंमि भवग्गहणे । इदाणि अजीवस्स उप्पायठिईभंगा भण्णंति, जहा परमाणुस्स परमाणुभावेण विगयस्स परमाणुत्तणे विगमे दुप्पदेसियत्तेण उप्पाओ अजीवदव्वत्तणेण अवद्विओ चेव, तहा सुवण्णदव्वस्स अंगुलेज्जगत्तणेण विगमो कुंडलत्तणेण उप्पाओ सुवण्णदव्वत्ते अवद्वियं चैत्र, जहा कालगवण्णविगमे कालत्तेण विगमो नीलत्तेण उपाओ वण्णत्तेण अवडिओ चैव । इदाणिं अरुविदव्वाणं परपच्चया उप्पायठितिभंगा भण्णंति, जहा घडागासेणं संजुत्तस्स आगासस्स घडागाससंयोगेण उप्पायो पडागासत्तेण विगमो आगासत्तेण अवट्टिई । इदाणिं अस्थिकायधम्मोत्तिदारं 'धम्मत्थिकाय ' गाहा (४०-२२) अतिथ वेज्जति काया य अस्थिकाया, ते इमे पंच, तेसिं पंचण्डवि धम्मो णाम सम्भावो लक्खणंति एगट्ठा, तत्थ पढमे धम्मत्थिकाए सो गइलक्खणो, वितिओ अम्मत्थिकाओ सो ठितिलक्खणो, ततिओ आगासत्थिकायो सो अवगाहलक्खणो, चउत्थो पोग्गलत्थिकायो सो गृहणलक्खणो, पंचमो जीवत्थिकाओ सो उवओगलक्खणोति नायव्वो । इदाणिं पयारधम्मोत्तिदारं, पयारधम्मा णाम सोयाईण इंदियाण जो जस्स विसयो सो पयारधम्मो भवइ, तं सोइंदियस्स सोयव्यं धर्म निक्षेयाः ॥ १६ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy