________________
चूणी"
श्रीदश- भवइ, तं०-वाघाइमं निवाघाइमंच, तत्थ वाघाइमं नाम जो आउगं पहुप्प तमेव बला उवक्कमे सिंघवग्धतरच्छादिस कारणेसु बावि 1वाद्येऽवमौवैकालिक है अभिदुओ वा पाओवगमणं करेइ, एयं वाघातिम, निधाघाइमं नाम सुत्तत्थतदुभयाणि गेण्हिऊण अव्वोच्छित्तिनिमित्तं व
दरिका वाएऊण तओ पच्छा जरापरिणयस्स भवइ, एयं निवाघाइम, इंगिणिमरणं णाम सयमेव उव्वत्तणपरियत्तणादीणि करेति चउ१ अध्ययने
विहाहारविवज्जियं च परपडियरणविवज्जियं च । इदाणिभत्तपच्चक्खाणं, तं नियमा सपडिकम्म, सपडिकम्मं णाम उव्वचण॥२२॥
परियत्तणादीणि असहुस्स वा सव्वं कीरइ, अणसणं समत्तं ॥ऊमोयरिया णाम ओमभावो नाम, ऊणंति वुत्तं भवति, सा य दुविहादब्वे भावे य, तत्थ दव्योमोदरिया उवकरणे भत्ते पाणे य, तत्थ उवकरणे ताव एगवत्थधारितं एवमादि, भत्तपाणोमोदरिया नाम अप्पणा मुहप्पमाणेण कवलेणं पंच विकप्पा भवति, तंजहा-अप्पाहारोमोयरिया अवड्ढोमोयरिया दुभागोमोयरिया पमाणोमोदरिया किंचूणोमोयरिया इति, इयाणिं एतासिं अप्पाहारअवनदुभागप्रमाणकिंचूणोमोयरियाणं पंचण्हवि विभागो भ्राणितव्यो, तत्थ चउव्वीसं लंबणा पमाणजुचाओमोदरिया, एसोमोदरिया चउत्था भाइ, तायो पमाणजुचातो ओमोदरियाउ विण्इं अप्पाहारअवदृदुभागोमोदरियाणं निष्फची भण्णइ, पंचमा नामनिष्फण्णादेव किंचूणामोदरियचि भण्णति, एतेसिं पंचण्हवि उमादरियाणं निदरिसणं, तत्थ अप्पाहारोबोदरिया नाम जेण अप्पयरं कुच्छीए पुणं बहुतरं ऊप, पमाणोमोयरियाए तिभागो, अवड्डोमोयरिया णाम पमाणजुत्चोमोदरियाए अवटुंति वा अद्धति वा एगट्ठा, दुभायोमोदरिया णाम पमाणोमोदरियं तिहा छिदिऊपा
॥२२॥ एगं भाग छड्डेऊण दो भागा गहिया दुभागोमोयरिया भवइ, पमाणोदरिया णाम बत्तीस कवला पुरिसस्स आहारो संपुण्णो तस्स चउत्थो भागो छड्डिज्जइ, सेसा चउवासं कवला पमाणजुत्तोमोदरिया भवइ, किंचूपोमोयरिया णाम किंचूणो आहारोत्ति वृत्तं