SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीदशविसेसणे, किं विसेसयह ?, जहा चउरो भासाओ मोत्तूण अण्णो वायागोयरो णस्थिति एवं विसेसयति, 'भाष व्यक्तायां वाचित भाषावैकालिकधातुः, अस्य धातोः 'अप्रत्यया'दित्यनुवर्तमाने 'गुरोश्च हल' इति अकारः, प्रत्ययः, स्त्रीविवक्षा, वर्तमाने चरिं, ख्याङ् आदेशः, धिकार: प्रकार उच्चारणार्थः, अनुबन्धलोपः, 'युवोरनाका' विति अनादेशः, अकः सवर्णे दीर्घः' (पा० ) इति दीर्घत्वं, परिसंख्यानं, परिसंख्याय नाम परिजाणिऊण, ज्ञा अवबोधने धातुः, अस्य धातोः प्रपूर्वस्य षिद्भिदादिभ्यः इत्यनुवर्त्तमाने ॥२४३॥ 5'आतश्चोपसर्गे' इति अदप्रत्ययः, टकार उच्चारणार्थः, 'आतो लोप इरिच किडति चे' ति आकारलोपः, [ अनुस्वारस्य ] दास्त्रीविवक्षायां 'अजाद्यतष्टापि' ति टाप् प्रत्ययः, अनुबन्धलोपः, 'अकः सवर्णे दीर्घरवं' प्रज्ञा बुद्धिरभिधीयते, सा जस्स अस्थि सो पण्णवं, प्रज्ञावतु इति स्थिते प्रथमैकवचनं सु, उकारः उच्चारणार्थः 'उगिदचां सर्वनामस्थानेऽधातोः' (पा. ७-१-१०) इति नुम्, मकार उच्चारणार्थः, 'नश्चापदान्तस्य झली' (पा. ८-३-२६) त्यनुस्वारः, अनुस्वारस्य यपि परसवर्णः परगमनं च 'हल्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हलि'ति सुलोपः, 'संयोगान्तस्य लोपः' (पा. ८-२.२३)'नोपधाया' इति (पा. ६-४-७) दीर्घत्वं स प्रज्ञावान्, तेन बुद्धिमता, एताओ चत्तारि भासाओ य परिगणेऊण दोण्हं, द्वि सर्वनाम द्विचनाभिधायी 'ककरणयोस्तृतीये' ति (पा. २-३-१८) तृतीया विभक्तिः, तस्या द्विवचनं स्यात्, 'त्यदाद्यमिति (त्यदादीनामः पा. १-२-१०२) इकारस्य अकारः 'सुपि चे ' ति (पा० ७-३-१०२) दीर्घत्वं, द्वाभ्यां, 'अय वय नय तय गतौ' नय धातुः, तस्य धातोः विपूर्वस्य 'पुंसि संज्ञायां घः प्रायेणे'ति (पा० ३-३-११८) घप्रत्ययः अनुबन्धलोपः, विनयनं इति विनयः, दोण्हं विनयं 'सिक्खेज्ज' त्ति 'शक्ल शक्तौ' धातुः, अस्य धातोः 'कर्मणः समानकर्तृकादिच्छायां' (पा. ३-१-३) सन् प्रत्ययः, शक्तुमि tokGADCASCARROCTOkti :२४
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy