________________
श्रीदशवैकालिक चूण.
॥२४२॥
,
वक्केण आयारसुद्धी भवति, वक्कसुद्धीए इमा णिरुत्तगाथा भवइ, ' जं वकं वदमाणस्स ० ' ॥ २९०॥ जं वर्क वयमाणस्स साधुणो संजमे सुद्धी भवइ, ण य सच्चेण भणिएण हिंसा जायइ, ण य अत्तणो कलुसभावो भवइ, जहा किं मए एवं एवंविदं भणियं १, तेण वक्कसुद्धी भण्णइ, किं कारणं वक्कसुद्धीए एत्तिओ आयरो कीरह १, आयरिओ आह- 'वयणविभत्तीकुसलस्स ०' ।। २९१ ॥ गाथा, वयणविभत्तीए कुसलया जस्स अत्थि सो वयणविभत्ती कुसलो, तस्स वयंणविभत्तीकुसलस्स, न केवलं वयणत्रिभत्ती कुसलस्सेव, किंतु 'संजमंमि उचट्ठितमतिस्स' तत्थ सम्मं नाम संजमो, तंमि संजमे उबट्टिया मती जस्स, उबडिया नाम थिरीभूता, जम्हा तस्स वयणविभत्तीकुसलस्स संजमंमि य उवट्टितमइस्स साहुणो एकेणावि दुब्भासिएण विराधणा होज्जा, अओ वसुद्धीए सव्वषयतेण जतितव्यंति, आह- जइ भासमाणस्स दोसो तो मोणं कायव्वं, आयरिओ भणइ - मोणमवि अणुवारण कुव्यमाणस्स दोसो भवइ, कहं १, 'वयणविभत्तिअकुसलो०' ।। २९२ ।। गाथा, कोयि वयणविभत्ती असलो सो बओगतं | बहुविधं - अणे गपगारं अयाणमाणो जह दिवस पर न किंचि भासह 'तहावि न वयिगुत्तयं पत्तो 'त्ति, जो भासागुणदोसाविहिष्णू तस्स इमो गुणो भवइ, तंजहा- ' वयणविभत्तीकुसलो० ' ॥ २९३ ॥ गाथा, जो कोइ वयणविभत्तीकुसलो वओगतं बहुविधं अणे गप्पगारं जाणमाणो जइ दिवसमणुबद्धं भासइ तहाचि वयगुत्तत्तं पत्तोति । इयाणि सुत्ताणुगमे सुत्तमुच्चारयव्वं, अक्खलियं अभिलियं जहा अणुयोगद्दारे, तं च सुत्तं इमं 'चउण्डं खलु भासाणं, परिसंखाय पन्नवं । (दो) दुहं तु विणयं सिक्खे, दोन भासिज्ज सव्वसी ' (२३८) सिलोगो, चतुर, प्रातिपदिकः, 'षष्ठी शेषे' विभक्तिर्भवति शेषे कारके, तस्या बहुवचनं आम्, षष्ठी चतुर्थीचेतिनुद् आगमः परगमनं चतुण, भाषाणां चतुणां, खलुनिपातः परकीयमर्थमद्योते, ( माख्याति ) खलुसहो
1
वचन
विभक्तेः फलं
॥२४२॥