SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक *-%A5 चूणों ॥२४४॥ च्छतीत्येवं विगृह्य सनः अनुबन्धलोपः आर्द्धधातुकस्येड्वलाद' रिति (पा. ७-२-३५) इट् प्राप्तः ' एकाजनुपदेशेऽनुदात्ता- भाषादिति (पा. ७-२-१०) प्रतिषिद्धः, 'सन्यङो' रिति (पा. ६-१-९) द्विवचनं, शशक अत्र लोपोऽभ्यासस्य, तिप वर्तमाना, धिकारः | 'सनि मीमाधुरभलभशकपदपदामच इस्' इति (पा. ७-४-५४) शकारस्य अकारस्य इस् आदेशो भवति, अस्य सलोपश्च, सकार | उच्चारणार्थः, इको आदेशप्रत्ययो रिति (पा. ९.३-५९) सकारस्य ककारः परगमनं शिक्षे इति स्थिते 'सप्तम्यधिकरणे' इति उच्चारणाथा, इका (पा.२-३-३६) सप्तमी, तस्या एकवचनं डि, डकारलोप 'आद् गुण' इति (पा.६-१-८१) गुणो भवति 'एकश्च पूर्वपरयोः' एकारः, शिक्ष, दोत्ति संख्या, सा य इमा सच्चा असच्चामोसा य, एतासिं दोण्हं विणयं सिक्खेज्जा, विणयो नाम किमेताण दोण्हवि वत्तव्वर |ज भासमाणो धम्म णातिकमइ, एसो विणयो भण्णइ, सिक्खेज्जा नाम सबप्पगारहिं उवलभिऊण दो विसुद्धाओ भासेज्जा, 'दोन भासिज्जा सव्वसो' त्ति वितियततियाओ दोऽवि सव्वावत्थासु सव्वकाल नो भासेज्जा । इयाणि सो विणओ भण्णइकाजा असच्चा अवत्तव्वा, असच्चामोसा सच्चा य अवत्तव्या, सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं नाइन्ना, न तं भासिज्ज | पनव्वं ॥ ७९ ॥ 'जा अ' इति अणिदिवा 'अव्वत्तव्वा' पुव्वभणिया, ण वत्तव्वा सावज्जत्ति वुत्तं भवइ, तं अवत्तव्वं मोस सच्चामोसं च, एयाओ तिण्णिवि, चउत्थीवि जा अबुद्धेहिं णाइनागहणेणं असच्चामोसावि गहिता, उक्कमकरणे मोसावि गहिता, एवं बंधानुलोमत्थं, इतरहा सच्चाए उवरिमा भाणियव्या, गंथाणुलोमताए विभात्तिभेदो होज्जा वयणभेदो वसु(थी)पुमलिंग ॥२४४॥ भेदो व हाज्जा अत्थं अमुंचतो, जा य बुद्धहऽणाइण्णा ण तं भासेज्ज पण्णवं. तो तासिं चउण्डं भासाणं बितियततियाओं नियमा न वत्तव्बाओ, पढमचउत्थीओ जा य चुहेहष्णाइण्णात्त, तत्थ 'बुद्धा' तित्थकरगणधरादी तेहिं णो आइण्णा अणाइण्णा, अणा BCoO4%A5%
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy