________________
पयोप्नापर्याप्तभाषे
चूणों
श्रीदश
गाहाहि भण्णइ, तं- 'आमंतणि' ॥ २७८ ॥ गाथा, 'अणभिग्गहिआ भासा०' । २७९ ॥ गाथा, तत्थ 'आमंतणि' बैकालिक
जहा हे देवदत्त! एवमादि. आणवणी णाम जो जस्स आणत्तियं देह सा आणवणी भवति, जहा मच्छ, पच पठ, कुरु, भुख
एवमादि, जायणि मग्गणी भण्णति, यथाऽस्माकं भिक्षां प्रयच्छ एवमादि, पुच्छणी जहा कओ आगच्छसि', कत्थ वा गच्छ७वाक्य सित्ति, तथा- 'कतिविधा णं भंते ! जीवा पण्णत्ता' एवमादि, 'इच्छाणुलोमा' नाम जहा केणइ भणिया जहा साधुसगासं शुद्धि अ० गंतव्वंति, ततोऽसौ भणति-ता सोभणं भवइ गच्छामो इच्चेवमादि, 'अणभिग्गहिया' णाम जा भासा अत्थं अणभिगेण्हिऊण
दि केवलं वायमित्तमेव उदाहरिज्जति जहा डित्थो डवित्थो अमट्टो पार्थन इति, अहवा-ऊससियं नीससियं निच्छूटं खासियं च ॥२३९॥
छीयं च । णिस्सिघियमणुस्सारं अणक्खरं छल्लियादीयं ॥ १॥ जा पुण. भासा अत्थं अभिगिज्झ भासिया सा अभिग्गहिया, जहा घयं रसं एवमादि, संसयजयणी णाम जहा सेन्धवमाणेहित्ति भणिए ण णज्जइ किं तावत्पुरिसो सिंधवो आणेतव्वो उदाहु लवणं आसो वा एवमादि, वोयडा नाम जा पगडत्था, भावियत्थत्ति वुत्तं भवइ, जहा एस भाया देवदत्तस्स एवमादि, अव्वोयडा नाम जा सोतारेहिं भासिज्जमाणा ण संविज्जइ जहा वागाणं एवमादि, एवमसच्चामोसा वारसविधागता। इयाणि 'सच्चाविअसा दुविधा' ॥ २८० ।। गाथा, जा एसा दुविधा चउविधावि भासा भणिया सा सव्वावि दुविधा भवइ, तं०-पज्जत्तिगा
अपज्जत्तिगा य, तत्थ आदिल्लियाओ दोण्णि पज्जत्तिगाओ, इतरा दोवि अपज्जत्तिगाओ, पज्जत्तिगाणाम जा अवहारि सक्कइ, काजहा सच्चा मोसा वा, एसा पज्जत्तिगा, जा पुण सच्चावि मोसावि दुपक्खगेवि सा न सक्कइ विभावेउं जहा एसा सच्चा
मोसा वा, अओ सा अपज्जत्तिगा भण्णइ, जहा समइए सच्चामोसा अवहारेउं न सक्कड़ तहा असच्चामोसावित्ति साऽवि अपज्जत्ता
SHAREKASAMICREAChe
॥२३९।।