________________
श्रीदशवैकालिक चूर्णो
७ वाक्य
शुद्धि अ०
॥२३८॥
सिया जहा एतंमि नगरे दस दारगा मया, तत्थ कयाइ अहिगा ऊणा वा होज्जा एवमादी विगतमीसिया, उत्पन्नविगतमीसिया नहा एतम्मि नगरे दस दारगा जाया दस मया, तत्थ कदाइ ऊणा अहिगा वा होज्जा एवमादी उप्पण्ण विगतमीसिया, जीवमिस्सिया जहा कोइ किमिरासिं दणं भणेज्जा अहो जीवरासित्ति जेण सव्वे जीवंति, तत्थ जे जीवंति तेसु सच्चा, जे मया तेसु मोसा भवइ, अतो जीवमिस्सिया भण्णइ, अजीवमिस्सिया जहा तमेव किमिरासि पायसो मयं पासिऊण भणेज्जा- अहो इमे सच्चे मया, तत्थ केइ जीवंति, जेण जीवंति तेसु सच्चा, जे जीवंति तेसु मोसा, अओ अजीवणिस्सिया भण्णइ, जीवाजीवमिस्सिया जहा मयाणं अमयाणं च रासिं दट्ठूण भणेज्जा, जहा सब्वो एस रासी जीवइ मओवा, एवमादि, अनंतमीसिया जहा कोइ मूलगच्छोढं दणं अन्नं वा किंचि तारिसं भणेज्जा- जहा- सव्वो एस अनंतकायोति, तस्स मूलपत्ताणि जिण्णत्तणेण परिभूयाणि, केवलं तु जलसिंचणगुणेण केइ तस्स किसलया पाउन्भूता, अओ अणतपरित्तत्तेण मिस्सिया भण्ण, परित्तमीसिया जहा अभिनवउक्खयं मूलगं कोsवि परिमिलाणंतिकाऊण भणेज्जा जहा सब्बो एस परितो, तत्थ अंता परित्तीभूया मज्झपएसो अणंतो चेव, एसा परित्तमसिया, अद्धामीसिया नाम अद्धा कालो भण्णइ, सो य रायि वा होज्जा दिवसो वा तत्थ वट्टमाणं कालं अणागएण कालेण सह मिस्तीकरेह, जहा कोयि पंथं वच्चमाणो थेवावसेसे दिवसे सेहए भणइ, जहा- तुरियमागच्छह, ण ता पेच्छह इमं कालिय रति एवमादि अद्धामीसा भण्ण, अद्धद्धामीसिया नाम तेसिं चैव दिणरातीणं एगदेसो अद्धद्धा भण्णइ, तं वट्टमाणं कालं अणागतकालेण सह मीसीकरेइ जहा पुन्वपोरिसीए भण्णइ-मज्झण्डीभूतं तहावि वयं न भुंजामोति एवमादि अद्धद्धामीसिया, सच्चामोसा गता । इदाणिं असच्चमोसा भण्णइ, सा नेव सच्चा व मोसा, केवलं वयणमेव, सा दुवालसविहा दोहिं
सत्या
मृषाभेदाः
॥२३८ ॥