________________
%
क्रोधादिमृषा
आयरिओ आह- तस्स कोहाउलचित्तत्तणणं घुमक्खरमिव तं अप्पमाणमेव भवति, जहा घुणक्खरं सच्चमवि पंडियाणं चित्तगाहगं वैकालिक जान भवति, कोवाकुलचित्तो जे संतमवि भासति तं मोसमेव भवति, तत्व कोहेण व अनेन प्रकारेण मृषामभिधास्यते, जहा कोइ चूर्णी साहुणा धीयाराई पुच्छिओ-अमुगं नगरं कतरो पंथो वच्चइ ?, तओ सो अपवरद्धकुद्धो अन्नमय पंथं ववदिसइ, ण याणामि वा ७ वाक्य- भणति, पिया कुद्धो पुत्तं भणइ-न तुम मम पुत्तोत्ति, एवमादि, माणनिस्सिया जहा गामनगरसमवाएसु कस्स कत्तिओ अत्थोत्ति शुद्धि अ०
पुच्छिए अप्पधणोऽवि भणइ-जहाऽहं कोणी(डी)धणोत्ति एवमादि,मायाणिस्सिता जहा मायाकारो चरखमोहणं काउं भणइ-आगासं
लोगओ पविट्ठो, एवमादि, लोभणिस्सिता जहा कूडमाणववहारिणो वाणियगा, कोइ लोभेणं मोस भासेज्जा एवमादि, पेज्ज॥२३७॥
Pाणिस्सिया जहा हाणुरागेण भणह-दासोऽहं तव एवमादि, दोसणिस्सिता जहा भगवओ वद्धमाणसामिणो संता गुणा केइ
पावकम्मा छादयंति,जहा न एसो सवण्णू,ण एवं सक्कमादी सुरा पज्जुवासंति, किन्तु एसो इंदियालियप्पयोगो विज्जातिसओ वा एवमादि, हासणिस्सिया जहा कस्सइ किंचि तारिसं गोवेऊण पुच्छिज्जमाणो भणइ-न याणामित्ति, एवमादि, भयणिस्सिया जहा चोरो तालिज्जमाणोऽवि मरणभयाभिभूओ भणइ- णाहं चोरोत्ति एवमादि, अक्खाइयानिस्सिया जहा भारहरामायणादि, उवधायनिस्सिया जहा अचोरं चारेमिति एवमादि। मोसा गता। इदाणिं सच्चामोसा भण्णइ,किंचि तीए सच्चं किंचि मोसंति, सा इमा दसविधा, तं०- उप्पन्नविगयमीसग०॥ २७७ ।। गाथा, उप्पण्णमीसिया विगतमीसिया उप्पचविगतमीसिया जीवमीसिया अजीबमीसिया जीवाजीवमीसिया अणंतमीसिया परिसमीसिया अद्धामीसिया अद्धद्धामीसिया इति, तत्थ उप्पअमीसिया जहा कोइ भणेज्ज-एयंमि नगरे दस दारगा जाता, तत्थ कदाइ ऊणा अधिगा वा होज्जा एवमादि उप्पण्णमीसिया, विगयमी
auratoantatio
CAKCIRCRAC-RRECR
॥२३७॥
n DAR