________________
वस्स वा सच्चामालवणासच्चं नाम जहाजसम्मया जहा अरविंदस्सम नाम अहा अण्णाणिणा लाडमरहट्ठाणां
श्रीदश
४च सच्च-दसविधं----'जणवयसम्मयठवणा ॥ २७५॥ तत्थ जणवयसच्चं नाम जहा एगम्मि चैव अभिधेए अत्थे जनपदादिवैकालिक
सत्यं अणयाणं जणवयाण विप्पडिवत्ति भवति, ण च तं असच्चं भवति, तं०--पुब्बदेसयाणं पुग्गलि ओदणो भण्णइ, लाडमरहट्ठाणां चूर्णी.
रो, द्रविडाणां चोरो, अन्ध्राणां कनायु, एवमादि जणवयणसच्चं भवति, सम्मतसच्चं नाम अहा अण्णाणि णलिनकुमुदनीलुप्प७ वाक्य
हालसालिमादीणि पंके जायंति तहावि न तेसिं पंकयसन्ना सम्मया जहा अरविंदस्स, अरविंदे आगोपालादि सम्मतं जहा पंकयंति, शुद्धि अ०
एवमादि सम्मतसच्चं भण्णइ, ठवणासच्चं नाम जहा अक्खं निक्खिवइ, एसो चेव मम समयो एवमादि, नामसच्चं नाम है ॥२३६॥
जीवस्स अजीवस्स वा सच्चीमति नाम कीरइ, जहा सच्चो नाम कोइ साधु एवमादि, रूबसच्चं णाम जो असाधु साहुरूवधारिणं दर्छ भणइ दीसइ वा, पडुच्चसच्चं नाम दिग्धं पडुच्च हस्वं सिद्धं हस्वं पडुच्च दिग्धं सिद्धं जहा कणिटुंगुलियं पडुच्च अणामिया दीहा अणामियं पडुच्च काणंगुलिया हस्वा एवमादि, वैवहारसच्चं नाम जहा अम्ह गामो, पिट्ठस्स वा सच्चमिति कहणं , छत्त
एण आगमणं उज्झति गिरी गलइ भायणं लोगप्पसिद्धाणि, तहा गावी पिज्जइ, गावीए खीरं पिज्जइ,ण गावी सव्वा पिज्जइत्ति, द एवमादि, भावसच्चं नाम जमहिप्पायतो, जहा घडमाणहित्ति अभिप्पाईते घडमाणेहित्ति भणियं, गावीअभिप्पायेण गावी, अस्सो वा अस्सो भणिओ, एवमादि, जोगसच्चं नाम जहा छत्तेण छत्ती मउडेण मउडी एवमादि, ओवम्मसच्चं नाम चन्द्रमुखी
॥२३६॥ ४. देवदत्ता, समुद्र इव तडागं भणितमित्येवमादि, सच्चंगतं । इदाणि मोसं भण्णइ, तं०-कोहे माणे माया लोभे०॥ २७६॥४
गाथा, तत्थ कोहस्सिया ज कोहाभिभूयो भासति भासं सा मोसा भण्णइ, आह-णणु आराधणी सच्चा विराधणी मोसा भणिया, कह इदाणि भणह-जं कुद्धो भासइ सा मोसा, कुद्धोऽपि कोवि गावी गाविमेव भणइ, अस्सं अस्समेव. सा कहं मोसा भविस्सतीति ?,
RECE RAKARAAT