SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीदशनैकालिक चूर्णां ७ वाक्य अ ॥२३५॥ लोगंताओ पच्चत्थिमिल्लं लोगंतं गच्छतीति गो, वदिजते वमणिज्जा वा वाणी, भणिज्जतीति भासा, पण्णविञ्जती जीए सा पण्णवणी, अत्थं देसयतीति देसणा, वायापरिणामेण जीवस्स जोगो तेण कडुगफरुसादिपरिणामजोयणं जोगो । तत्थ जा सा पुबुद्दिट्ठा दव्वभासा सा इमा- 'दव्वे भावे तिविहा गहणे अ निसिरणे० ' ॥ २७३ ॥ गाथापुव्वद्धं, तिविहा मासा, संजहा- गहणं निसिरणं पराघातोति, तत्थ गहणं नाम वयजोगपरिणओ अप्पा भासादव्वाणि गिण्हेउं ण जाव निसिरह सांव गहणं भण्णइ, निसिरणं नाम ताणि चेव उरकंठसिर जिन्भमूलदंतनासिकातालुउट्ठेहिं जहा विभागओ णिसिरिज्जमाणा णिसरणं भण्णति, पराघाओ जाणि तेहिं भासादव्वेहिं निस्सडेहिं तप्पयोगाणि अन्नाणि पेलिज्जमाणाणि भासाविसयसमत्थाणि भवंति सा पराघातदव्वभासा भण्णइ, दव्वभासा गया । इयाणि भावभासा इमेण गाथापच्छद्वेण भण्णइ 'भावे दव्वे य सुते० ' ॥ २७३ ॥ अद्धगाथा, 'भावभासा' नाम जेणाहिप्पारण भासा भवइ सा भावभासा, कई ?, जो भासिउमिच्छइ सो पुव्वामेव अत्ताणं पत्तियावह जहा इमं मए वत्तव्वंति, भासमाणो परं पत्तियावेइ, एयं भासाए पयोयणं, जं परमप्पाणं च अत्थे अवबोधयति, साय भावभासा तिविधा, तं०- दव्वभावभासा, सुयभाववासा चरितभावभासा य, तत्थ दव्वभावभासा नाम दव्वं पडुच्च जा भासिज्जइ सा दव्वभावभासा, जहा घडे जं गाणं तं घडनिमित्तंतिकाउं घडनाणं भण्णइ, एवं जा दव्वं पडुच्च भासिज्जइ सा दद्व्वभावभासा, साय आराहणादिया चउव्विधा दव्वभावभासा भवति, तं० दव्वाराहणी सा य भवति सच्चा, दव्वविराधणी सा य मोसा भवति, सच्चामोसा आराधणविराधणी भण्णति, असच्चामोसा पुण पडिसेहे, पडिसेहे णाम णो आराधणा णो विराहणित्ति, तत्थ दव्वाराहणी नाम जं जहावत्थियं दव्वं तं तदेव आराहयति, जहाभाविं भाविं चैव सच्चं भासतित्ति वृत्तं भवति, तं भाषा निक्षेपाः ॥२३५॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy