SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ नि प चूर्णी श्रीदश- अप्पणिज्जया विज्जया अणुगया सविज्जविज्जणुगया, केवलसुयणाणादिसु उवउत्तत्ति वुत्तं भवति, वीर्य विज्जागहणं लोइयविज्जावैकालिक पडिसेहणत्थं कतं, जसो जेसिं अत्थि ते जसंसिणो, ते भगवंतो उउप्पसन्ने विमले व चंदिमा' उउगहणेण छण्हवि रिऊणं गहणं, पसण्णगहणेण सरओ विससिज्जति, जहा सरए चंदिमा विसेसेण निम्मलो भवति एवं ते विमलं सिद्धिं गच्छति, सावसेस७वाक्य कम्माणो य विमाणेसु उववज्जति, विमाणगहणेण विमाणियगहणं कयं, उति वा वयंति वा एगहा, ताइणो पुब्वभणिता, एतं शुद्धि अ० & फलं तेसि अट्ठारसहं ठाणाणं सम्ममणुपालियाणं, ति बेमि नाम तीर्थकरोपदेशात् ब्रवीमि, न स्वाभिप्रायेणेति ॥ इदाणिं णया, ॥२३४॥ मणामि गिण्यिव्वे ॥ ॥ गाथा, 'सब्वेसिंपि नयाणं बहुविहवत्तव्वयं०॥ ॥ गाथा, एताओ पढितसिद्धाओ षष्ठधर्मार्थकामाध्ययनचूर्णिः समाप्ता॥ तेण णाणदसणादिगुणजुत्तेण आयरिएण धम्म कहतेण भासा जाणियव्वा, केरिसा वत्तव्वा ण केरिसा वा बत्तव्वा ?, गुणदोसे जय जाणमाणे सुहं धम्म कहिस्सतीतिएतेण अभिसंबंधेणागतस्स अज्झयणस्स चत्तारि अणुओगदाराणि जहा आवस्सगचुबीए, नवरं नामनिप्फने वक्कसुद्धी भण्णइ, वक्कं निक्खि वियव्वं सुद्धी निक्खिवियव्वा, तत्थ पढमं वकं भण्णइ- 'निक्खेवो उ चउको० ॥ २७१ ।। गाथा, चउविहं वकं, तं०- णामवकं ठवणावकं दव्ववकं भाववकं च, णामठवणाओ गयाओ, दव्ववकं नाम जाणि दवाणि भासत्ताए गहियाणि ण ताद उच्चारिज्जति सा भासा, तेण चेव उच्चारिज्जमाणाणि तमत्थं भासयंती भावभासा भवति, तस्स बकस्स एगठियाणि इमाणि- 'वकं वयणं च गिरा०॥ २७२ ॥ गाथा, वाच्यत इति वाक्यं, वयणिज्ज वयणं, गिज्जाति गिरा, सरो जीसे अस्थि सा सरस्सति, भारो णाम अत्थो, तमत्थं धारयतीति भारही, पुरच्छिमातो। P4-15%OOOPERARECHARACK EXA5% ॥२३४॥ )
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy