________________
श्रीदशजैकालिक
६ धर्मा.
॥२३३॥
मणियं तयं तित्थगरादि बुद्धा मन्नंति, मन्नंति वा जाणंति वा एगट्ठा, तारिसं नाम जमिदाणि चिकणंति भणियं तहप्पगारं संसारसागरमडयं बज्झतीति न किंचन केवलं विभूसादोसो सो एगो किन्तु सावज्जं बहुलं चेतंति, सहऽवज्जेण सावज्जं, जा तत्थ व ण्हाणादीणि मग्गमाणस्स - गवसमाणस्स सावज्जकिरियाए सावज्जबहुलं चेव विभूसावत्तियं कम्मं बंधइत्तिकाऊण मा एयं तित्थकराईहिं ताईहिं सेवियंति, सोभणवज्जणन्ति दारं गतं । संमत्ता य उत्तरगुणा अट्ठारसट्टाणाणि य, उत्तरगुणाधिकारे इ भण्णइ - 'स्ववंति अप्पाणममोहदंसिणो० ' ॥ २७६ ॥ सिलोगो, अहवा जो सो अङ्कारससु ठाणेसु संजमो उवदिट्ठो, जे य तम्मि संजमे ठिया ते खयंति अप्पाणं अमोहदंसिणोत्ति, आह-किं ताव अप्पाणं खवेंति उदाहु सरीरंति, आयरिओ भणइअप्पसद्दो दोहिवि दीसह - सरीरे जीवे य, तत्थ सरीरे तात्र जहा एसो संतो दीसई मा णं हिंसिहिसि, जीवे जहा गओ सो जीवो जस्सेयं सीरं, तेण भणितं खवेति अप्पाणंति, तत्थ सरीरं औदारिकं कम्मगं च तत्थ कम्मएण अधिगारो, तस्स य तवसा खए कीरमाणे औदारियमवि खिज्जइ, अमोहं पासंतित्ति अमोहदंसिणो सम्मदिट्ठी, सम्मवन्ताण वृत्तं भवति, तवो बारसविहो तम्मि तवे रया, संजमा सतरसविहो, उज्जुताभावो अज्जवं अज्जवगहणेण अणासंसओ संजमतवे कुव्वतीति, गुणग्रहणेण एते चेव गुणा गहिया, एवं ते चरणगुणसंजमतवेसु अवट्टिया चिरसंचिताणि पावाणि पुरेकडाणि कम्माणि धुणंति, अण्णाणि वाणि साहवो करेंति ।। ' सओवसंता अममा० ' ॥ २७७ ॥ सिलोगो, सदा -सव्वकालं उवसंता सदोवसंता, अममा णाम बज्झन्भंतरेहिं गंथेहिं विष्पमुक्का अममा भण्णंति, किंचणं चउव्विहं, तं०-णामकिंचणं ठवणाकिंचणं दव्वकिंचणं भावचिणं च तत्थ नाम तहा ठवणाओ गयाओ, दव्वकिंचणं हिरण्णादि, भावकिंचणं अन्नाणकिंचणं अविरईमिच्छत्ताईणि, अप्पणो विज्जा सविज्जा तथा
निषद्या निषेधः
॥२३३॥