SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ निषद्या निषेथः श्रीदश-- 8. साहवो सीएण उसिणेण दवेण व णेह सिणायांतत्ति, आह- जइ उप्पीलावणादिदोसा न भवंति ?, तहावि अन्ने हायमाणस्स वैकालिक दादोसा भवंति, कहं ?, हायमाणस्स बंभचेरे अगुत्ति भवति, असिणाणपच्चइयो य कायकिलेसो तवो सो ण हवइ, विभूसादोसो य चूर्णी भवतित्तिकाऊण जावजीचं वयं घोरं असिणाणमहिट्टेयव्वंति, जहेव साहूणं ण्हाणं पडिसिद्धं, तहा 'सिणाणं अदुवा ६ धर्मा. ककं ॥२७२ ॥ सिलोगो, सिणाणं ण्हाणं भण्णइ, कक्को लवन्तयो कीरइ, वण्णादी कक्को वा, उव्वलयं अट्टगमादि कक्को ॥२३२॥ भण्णइ, लुद्दे कसाओ जं घासेडयादी कीरइ, पउमं कुंकुम भण्णइ, चकारेण अण्णाणिवि एवमादि गहियाणि, ताणि गायस्स उच्च दृण्णत्थं णायरंति साधवो, कयाइवित्ति कयाइगहणेण णज्जइ जाव आउ ताप सेसं नायरंति, को पुण सिणाणादिसु दोसो ?, पूरा भण्णइ, विभूसाइ दोसा भवंतित्ति, एतेण अभिसम्बन्धेश सोभवज्जणं दारं पत्तं, तं, 'नगिणस्म वावि मुंडस्स० ॥ २७३ ।। M सिलोगो, णगिणो णग्गो भण्णइ, मुंडो चउब्विधो, तं०- नाममुंडो ठवणामुंडो दब्यमुंडो भावमुंडो यत्ति, णामठवणाओ गयाओ, दबमुंडो आइच्चमुंडाई, भावमुंडो जस्स इंदियणोइंदिया दंता सो भावमुंडो भवति, दीहाणि रोमाणि कक्खीवत्थदाजंघादीसु जस्स, णहावि अलत्तयपाडणपायोगा, ण छज्जति ते दीहा धारेउं, जिणकप्पियादीण दीहावि, एवंविहरूवस्स मेथु. णोवरयस्स साहुणो न किंचि विभूसा साधयइ, केवलं विडचेट्टणं करेइ, अतो- विभूसावत्तियं भिक्खू, कम्मं बंधइ चिकणं । संसारसायरे घोरे, जेण पडई दुरुत्तरे ॥ २७४ ॥ सिलोगो, 'विभूसावत्तियं' नाम विभूसा वत्तियं पच्चइयं रागाणुगयस्स भिकावणो चिक्कणो कम्मबंधो भवइ, चिक्कणंति वा दारुणंति वा एगहा, तं कम्मं बंधई जेण कम्मेण बखूण ससारसागर भमति, इदाणि गणधरा मणगपिता वा एवमाहु, विभूसावत्तियं नाम विभूसावत्तियं पच्चइयं, जमेयं विभूसावत्तियं कम्मं हेट्ठा विभूसा साधयइ, काजति ते दीहा धारे, भावमुंडो भवति, दोहाण त णामठवणाओ ॥२३२॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy