SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ -- श्रीदशवैकालिक चूर्णी CIRCRACHCE निषद्या निषेधः - ६ धर्मा. ॥२३॥ बाया, तत्थ थेरस्स बंभचेरस्स विवत्तीमादि दोसा नस्थि, सो मुहुत्तं अच्छइ, जहा अन्तरातपडिघातादओ दोसा न भवंति, वाहिओऽवि मग्गति किंचि तं जाब निकालिज्जइ ताव अच्छइ, विस्समणटुं वा, तवस्सीवि आतवेण किलामिओ विसमिज्जा, णिसे. ज्जत्ति दारं गयं । इदाणि सिणाणंति दारं भण्णइ--तस्स इमो अभिसंबंधो-मा जराभिभूतादीणि सेज्जाणुण्णापसंगण सिणाणादीणि आयरियस्संति घम्मत्ता तिसापरिगता वा, अओ इमं भण्णइ-जढो होइ, 'वाहिओ वा अरोगी वा ॥ २६९ ॥ सिलोगो, वाधीपरिगओ बाधितो, अवगतो रोगा अरोगो, सिणाणति वा पहाणंति वा एगट्टा, जोत्ति अणिद्दिट्ठस्स गहणं, इच्छए नाम | सेवए, 'वोकंतो होइ आयारों' तेण सिणायतण विविह-अणेगप्पगारं उकतो वोकंतो अतिकतोत्ति वुत्तं भवइ, जयमारियव्वयं सो आयारो भण्णइ, 'जढो होइ संजमो' जढो नाम छड्डिउत्ति वा जढोत्ति वा एगट्ठा, संजमो पुव्वभाणिओ, आह- आयारसंजमाणं को पइविसेसो, भण्णइ, आयारग्गहणेण कायकिलेसादिणो बाहिरतवस्स गहणं कयं, संजमगहणेणं सत्तरसविहस्सवि संजमस्स गहणं कयं, सिणातंतस्स इमो असंजमो भवइ, तं- ' संतिमे सुहमा पाणा.'॥ २७० ॥ सिलोगो, संति नाम विज्जंते | 'इमे' त्ति पच्चक्खा अतीव सण्डा सुहुमा पाणा-जीवा, ते य दुविधा, तं०- तसा थावरा य, तसा कुंथुपिप्पीलियादि थावरा बीय६. पणगादि, ते पुण घसाहि भिलुगाहि य होज्जा, घसा नाम जत्थ एगदेसे अक्कममाणे सो पदेसो सव्वो चलइ सा घसा भण्णइ, भिलुगा राई, अबेसु वा गंभीरेसु अवगासेसु 'जे' त्ति अणिद्दिदुस्स गहणं, तुसद्दो विसेसणे, किं विसेसयति ?, जहा पायसो घसाइसु सत्ता विज्जति एवं विसेसयइ, वियर्ड पाणयं भण्णइ, तेणं पाणएण जीवे उप्पिलावइ, उप्पिलावइ णाम उप्पिलावणंति चा प्लावणंति वा एगट्ठा, जम्हा एस दोसो 'तम्हा ते न सिणायंति०' ॥ २७१ ।। सिलोगो, उप्पिलावणादिदोसपरिहरणत्थं ॥२३॥ %ESCENCE+%
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy