________________
श्रीदशवैकालिक चूर्णी. ६ धर्मा.
॥२३०॥
कया, दसिया वलिया, आगलियं, सेवि जा गिण्हामि ताहे मारिज्जेज्जा, एवं पाणाण अवधे वधो भवति, 'वणीमगपडिग्धाओ' य इमेण पगारेण होज्जा, सो ताए समं उल्लावेइ, तत्थ य बहवे भिक्खायरा एंति, सा चिंतेति कहमेतस्स सगासाओ उट्ठेहामित्ति अपत्तियं से भविस्सति, ताहे ते अतित्थाविज्जंति, तत्थ अंतराइयदोसो भवति, ते तस्स अवण्णं भासंति, 'पडिकोहो य अगारिणं' समंता कोहो पडिकोहो, समंता नाम सव्वत्तो, तकारडकारलकाराणामेयत्तमितिकाउं पडिकोहो पढिज्जइ, सो य पडिकोधो इमेण पगारेण भवति--जे तीए पतिससुरपुत्तादी ते अपडिगणिज्जमाणा मण्णेज्जा- एसा एतेण समणएण पंसुलाए कहाए अक्खित्ता अम्हे आगच्छमाणे वा भुक्खियतिसिए वा णाभिजाणइ, ज वा अप्पणो णिच्चकरीणज्जाणि अणुट्ठेह, अतो पडिकोथो अगारिणं भवइ । किंच 'अगुत्ती बंभचेरस्स' || २६७|| सिलोगो, इत्थीण अंगपच्चंगेसु दिट्ठिनिवेसमाणस्स इंदियाणि मणुनाणि निरिक्तस्स बंभवतं अगुत्तं भवइ, जाओ संकणिज्जाओ, इत्थी वा पप्फुल्लवयणा कडक्खविक्खित्तलोयणा संकिज्जेज्जा, जहा एसा एयं कामयति, चकारेण तथा सुभणियसुरूवादीगुणेहिं उबवेतं संकेज्जा, उभयं व संकेज्जा, जम्हा एते दोसा 'कुसीलवडणं ठाणं दूरओ परिवज्जए' कुच्छियं सीलं जंीम ठाणे बढइ तं कुसीलवडणं, दूरओ साहुणा परिवज्जियव्वमिति । इयाणि एताण चैव अववातो भण्णति--'तिन्हमन्नयरागस्स० ॥ २६८ ॥ सिलोगो, तिण्ह इति संखा, अन्नतरातस्स नाम जे इदाणि तयो भणिहिंति तेसिं, अन्नतरस्सत्ति जस्स अविसेसियगहणं, ते य इमे तिण्णि, तं जराभिभूओ 'वाहिअस्स तवसिणो' ति अभिभूयग्गहणं जो अतिकट्ठपत्ताए जराए वज्जह, जो सो पुण बुद्धभावेऽवि सति समत्थो ण तस्स गहणं कयंति, एते तिन्निवि न हिंडाविज्जति, तिन्नि हिंडाविज्जति सेधो अत्तलाभिओ वा अविकितवस्सी वा एवमादि, तिहि कारणेहि हिँडेज्जा, तेसिं च तिन्हं णिसेज्जा अणु
निषद्या निषेधः
॥२३० ॥