SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ R चूणों नासंदीपलि अंकेसु॥२६३।। सिलोगो आसंदीपलियंका पुधभणिता निसिज्जा' नाम एगे कप्पो अणेगा वा कप्पा, पढिगं पलाल निषद्या मालिकाापीठगादि, एतेसु ण साघवो आसणसयणादाण कुवंति, जया पण कारणं भवह तदा निग्गंथा पडिलहाणन्ति, (एत्ति) धम्म निषेधः कहारायकुलादिसु पडिलहेऊण निसीयणादीणि कुव्वंति, पडिलहाए णाम चक्खुणा पडिलेहऊण सयणादीणि कुव्बंति, 'वुद्धवुत्त६ धर्मा महिगा' णाम बुद्धण वुत्तमहिटगा, अधिट्ठीत नाम आयरंति वा, आह तेसु आसंदगादिसु को दोसो ?, 'गंभीरविजया एए°/ ॥8॥ २६४॥ सिलोगो, गंभीरं अप्पगासं भण्णइ, विजओ नाम मग्गणंति वा पिथकरणति वा विवेयणति वा विजओति वा एगट्ठा, ॥२२९॥ | गंभीरविजयत्तणेण जे तत्थ पाणा ते दुप्पीडलेहगा दुब्बिसोहगा भवंति, अहना विजओ उवस्सओ भण्णइ, जम्हा तेसि पाणाण गंभीरो उवस्सओ तओ दुब्बिसोधगा, कह ?, चसुपा (आसंदिया) दीणं अण्णतरेसु मंकुणकुंथुमादिणो जीवा भवंति ते दुक्खं AL विसोधिज्जति, विसोधिज्जंति नाम अवणिज्जति, अवक्कमंते य ते जीवा जंतएव पीलिज्जंति, जम्हा एवमादी दोसा भवंति अतो साहिं आसंदीपलियंकादी विवज्जिता । किंच- 'गोअरग्गपविट्ठस्स० ॥ २६५ ॥ सिलोगो, णिसीयंति जत्थ सा णिसिज्जा, गोयरग्गपविट्ठस्स साहुणो ण कप्पइ, साहु 'इमेरिसमणायारं आवजंति अबोहियं' इमेरिसं नाम जो इदाणिं अणायारो भणिहिति तमावज्जति, ण आयारो अणायारो, आवज्जति नाम पावति, अबोहियं नाम मिच्छत्तं, कोऽसौ अणायारो?, भण्णतिहै विवत्ती बंभचेरस्त०' ॥२६६ ॥ सिलोगो. कहं बंभचेरस्स विवत्ती होज्जा ?, अवरोप्परओसंभासअन्नोऽनदसणादीहिं ॥२२९॥ बंभचरविवत्ती भवति, पाणाणं अवधे वहो भवति, तत्थ पाणा णाम सत्ता, तेसिं अवधे वधो भवेज्जा, कहं , सो तत्थ उल्लावं करेइ, तत्थ य तित्तिरओ आणीओ जीवंतओ विकाणओ, सो चिंतेति-कहमेतस्स अग्गओ जीवंतं गहिस्सामि, ताहे ताए सण्णा SCACA4 % mema %C 5
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy