SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ -ल श्रीदश- सीतोदएण परिरभे (सीओदगसमारम्भे (ह०) ॥ २६० ॥ सिलोगो, एतेसु भाषणेसु संजता समुद्दिवत्तिकाऊण ते य-मा- अकल्पगृहि बैंकालिका रत्था सीएण उदगेण पक्खालेति, सीतग्गहणेण सचेयणस्स उदगस्स गहणं कयं, समारंभग्गहणेण सो चेक पक्खालणादिं दोसो भाजनाघूर्णी |घेप्पइ, 'मत्तधोअणछडणे' नाम तत्थ मत्तं-भायणं भण्णइ, तं मतं धोविऊप जत्थ छड्डेइ तत्थवि घाएइ, अहवा धावणमेव दीनि ६ धमो. छड्डणं, जं तत्थ पुव्वण्णत्थं तं छड्डेऊण देति, 'जाणि' ति अणिहिट्ठाणं गहणं, छण्णसद्दो हिंसाए हट्टइ, भूयाणि नाम पाणाशि वा ॥२२८|| भूयाणि वा एगट्ठा, 'से' त्ति अणिहिट्ठस्स असंजमस्स गहणं कयं, सो य इमो-जेण आउक्काएण धोन्वांत सो आठक्काओ विरादिओ भवति, कदापि पूयरगादिवि तसा होज्जा, धोवित्ता य जत्थ छडिज्जति तत्थ पुढविआउतेउहरियतसविराहणा का होज्जा, | वाउकाओ अत्थि चेव, अजयणाए वा छड्डिज्जमाणे वाउकाओ विराहिज्जइ, एवं छण्हं पुढविमाईणं विसवणा भवति, एसो असंजमो १ तित्थगरेहिं दिवो। किंच- 'पच्छेकम्म पुरेकम्मं ॥२६१ ॥ सिलोगो, पच्छाकम्मं जमिदाणिं हेट्ठा भाणयं, 'पुरेकम्म' पुत्वमेव संजयहाए धाविऊण ठवेति, अहवा पच्छाकम्मं भुजंतु ताव समणा वयं पच्छा भोरखामो ततो भोक्खीत साधवोत्ति एवं उस्सकः यंतस्स पुरेकम्मं भवति, सियासहो आसंकाए वट्टइ, जहा कदापि एते पच्छाकम्मपुरकम्माइ दोसा भवेज्जात्त तत्थ न कम्पइ । किंच | 'एअमटुं न भुजंति' एयसद्दो पच्चक्खीकरेइ, जम्हा एस पच्छाकम्मादिदोससमुदयो भवति तम्हा भगवंतोपि णिग्गंया विहिभायण ॥ ण भुजंति, आसंदिग्गहणेण आसंदिगहणं कतं, पलियंको पल्लंको भण्णइ, आसालओ नाम ससावंगम ( सावईभ) आसणं, तत्थ ॥२२८॥ किर अवट्ठा आवणि नाणिगा ववहरंति, अन्नेसु वा एवमादिसु 'अणायरियमज्जाणं'ण आयरियं अणाचिति वृत्तं भणइ, अज्जा आयरिया भण्णति, अहवा, अज्जा--उज्जुयं भण्णइ, आसणं उववेसणं, सयणं सुवसं भण्णइ । अहवा इदाणं इमं सुतं भवइ HARMEROCESCREENSHOCALCCESS
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy