SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णी ६ धर्मा. ॥२२७॥ 'जाणि' ति अनिद्दिट्ठाण गहणं, 'चत्तारि' ति संखा, 'अमोज्याणि' अकप्पियाणि 'इसिणा' णाम साधुणा, आहारो आई | जींस ताणि आहारमादणि ताणि अ भोज्जाणि विवज्जयंतो साधु संजमं सत्तरसविहूं अणुपालयेत्, सीसो आह-काणि पुण ताणि आहारादीणि १, भण्णति, इमाणि 'पिंडं सिज्जं च वत्थं च० ॥ २५६ ॥ सिलोगो पठितसिद्धो, एतेर्सि आहारादणि जे नियागं ममायंति, कीयमुद्दोसियाहडं । वहं ते समणुजाणंति, इअ उत्तं महेसिणा ॥ २५७ ॥ नियागं कीय मुद्देसियाह च जहा खुड्डयायारकहाए जे एताणि कीयादीणि 'ममायंति' नाम परिगण्हति ते तसथावराणं वहं समणुजाणांतीत्त, न याहं अप्पणी इच्छाए एवं भणामि, किंतु ' इति वृत्तं महोसिणा' इतिसद्दो परिसमत्तीए वट्टह, कहं ?, ण एयाओ विसिट्ठयरं अनेण केणवि भणियं, जम्हा तसथावरोवघातादि दोसा णियागादिसु भवन्ति । 'तम्हा असणपाणाई' (दि) ० ॥ २५८ ॥ सिलोगो जम्हा तस्थावराणं वधो नियागादिसु भवति तम्हा असणपाणादणि तमुद्देसियाहडादीहिं दूसियाणि वज्जयंति (त्ति) भण्णइ, ठिप्पाणी निग्धा धम्मजीविणोत्ति, सोभणो सुडिओ अप्पा जोसें ते ठिअप्पाणो, जेसिं गंथो णत्थि ते निग्गंथा, धम्मेण जीवतित्ति । दारं । गिहिभायणदारं तं०- 'कंसेसु कंसपा सु० ॥ २५९ ॥ सिलोगो, कंसेसु नाम कंसाओ जायाणि कंसाणि, ताणि पुण | थालाणि हवा खोरगाणि वा तेसु कंसेसुत्ति, कंसपाएसु नाम कंसपत्तीओ भण्णंति, जं वा किंचि अन्नं तारिसं कंसमयं तं कंसपाएण सव्वं गहियंति, 'कुंडमोयो' नाम हत्थपदागितीसंठियं कुंडमोयं, पुणोसदो विसेसणे वट्टति, किं विसेसयति ?, जहा | अन्नेसु सुवन्नादिभायणेसुत्ति, अन्ने पुण एवं पठति 'कुंडकोसेसु वा पुणो' तत्थ कुण्डं पुढविमयं भवति, कोसग्गहणेण सरावादीण गहियाणि, एतेसु जो झुंज असणपाणाइ सो आयाराओ परिभस्सह- सव्वहा भस्सह, कहं पुण सो आयाओ भस्सर ?, भन्नति - अकल्पगृहि भाजना दीनि ॥२२७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy