________________
श्रीदश
कायषट्कम्
चूर्णी ६ धर्मा. ॥२२६॥
१ इमेहिं उदीरंति, त. 'तालिअंटेण पत्तेण.' ॥ २४६ ॥ सिलोगो, तालियंटादीणि जहा छज्जीवणियाए, न केवलं तालियंटा
दीहिं वाउक्कायं न उदीरयंति, किन्तु-जंपि वत्थं व पायं वा, कंबलं पायपुंछणं० ॥ २४७ ॥ सिलोगो, जमवि वत्थादि तेणावि वाउजीवसंपाइमरक्खणट्ठा णो वाउकार्य अविहिपक्खोडणादीहिं उदीरंति भगवंतो साधवो, किन्तु जयणाए परिभोगपरिहारेण धारणापरिहारेण य परिहरन्तीति । तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । वाउकायसमारंभ, जावजीवाइ वज्जए। २४८ ।। सिलोगो कण्ठयः, वाउक्कायविरती गता । इदाणि वणप्फइकायविरई भण्णइ,तं०-'वणस्सई नहिंसंति०॥ २४९ ॥ सिलोगो, 'तम्हा एअं विआणित्ता०॥ २५१॥ सिलोगो, एएसिं सिलोगाणं अत्थो जहा पुढविकायस्स, एवं तसकाएवि तिण्हवि सिलोगाणं वक्खाणं भाणियव्वं । 'तसकायं ॥ २५२ ॥ २५३ ॥ २५४ ॥ जहा पुढविकाए, कायछकं गतं, गया य मूलगुणा, इदाणिं उत्तरगुणा, अकप्पादिणि छट्ठाणाणि, ताणि मूलगुणसारक्खयभूताण, तं ताव जहा पंचमहब्वयाण रक्खणनिमित्तं पत्तेयं पंच पंच भावणाओ तह अकप्पादतीण छठाणाणि वयकायाणं रक्खणत्थं भाणयाणि, जहा वा गिहस्स कुड्डकवाडजुत्तस्सवि पदीवजागरमाणादि रक्खणाविसेसा भवन्ति तह पंचमहव्वयजुत्तस्सवि साहुणो तेसिमणुपालणत्थं इमे उत्तरगुणा भवन्ति, तत्थ पढर्म उत्तरगुणो अंकप्पो, सो दुविधो, तं०-सेहट्ठवणाकप्पो अकप्पट्ठवणाकप्पो य, तत्थ सेहडवणाकप्पो नाम जेण पिण्डणिज्जुत्ती ण सुता तेसु आणियं न कप्पइ भोत्तुं, जेण सेज्जाओ ण सुयाओ तेण वसही उग्गमिता ण कप्पइ, जेण वत्थेसणा ण सुया तेण वत्थं, उडुबद्धे अणला ण पवाविज्जंति, वासासु सब्वेवि, अकप्पठवणा गया, कप्पो इमो, जहा--
जाई चत्तारि भुज्जाई, इसिगाऽऽहारमाइाण । ताई तु विवज्जंतो, संजमं अणुपालए ॥ २२५ ।। (सूत्रं)
SA%A1%ERCIALO
॥२२६॥