SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ कायषट्कम् श्रीदश वि डहइ । सबओ दाहित्तणेण य 'भूआपमेसमाधाओ०॥ २४३॥ सिलोगो, भूता सम्पातिमादी, तेसि भूताणं आपादे का प्राघातो णाम जावतो भृता अगणिसगासमल्लियंते ते सव्वे घातयताति आघातो. हवं वहतीति हव्यवाहो, तत्थ लोगसिद्धते हव्वं चौँ ।तादेवाणं अहावरं दिव्बा तिप्पंतीति, बहतीति वाही, वहति णाम णेति, हव्वं नामजं हयते घयादी तं हव्वं भण्णइ, अम्हं पुण ६धमो. | जम्हा हव्वाणि जीवाणं जीवियाणि वधति अजीवदव्याण य मुत्तिमंताणं विणासं बहतीति हव्ववाहो, ण संसओ णाम एत्थ संसओन कायब्बो, जहा-एसो हव्ववाहो भूयाणं आघायं न करेतित्ति, पदीवनिमित्तं पयावणनिमित्तं वा कोय आरभेज्जा, ॥२२५॥ तत्थ पदीवनिमित्तं जहा अन्धकारे पगासत्थं पदीयो कीरई, पयावणनिमित्तं हिमागमे वरिसासु वा अप्पाणं तावति, वत्थाणि का ओदणादीणि वा पयावंति, एतेहिं कारणेहि स हव्ववाहं-अग्गि, किंचि णाम संघडणपरितावणणिचवणादि। जम्हा भूयाण | एस आघातो 'तम्हा एवं विआणित्ता, दोसं दुग्गइवड्वणं तेउकायसमारंभ, जावजीवाइ वज्जए' | ॥ २४४ ॥ तेउक्कायविरति गता । इदाणि वाउक्कायविरती भण्णति- अणिलस्स समारंभ. ॥२४५॥ | सिलोमो, निलओ जस्स नात्थ सो अणिलो तस्स अनिलस्स समारंभ, 'समारंभ' नाम उक्खेवतोयतालियंदादीहिं भवति , 'बुद्धा' तित्थगरगणधरादी, 'तारिसं' नाम ते बुद्धा 'अनिलसमारंभ आणिल(वाउस)मारंभ, असरिसं भणति,कथं ?, सो विराधिज्जमाणो अणेगे विराधेति संपाइमे असंपाइमे य, अओ 'सावज्जबहुलं चेयंति सह बजेण सावज्ज, बज्जं नाम वजंति वेरंति वा परंति वा एगट्ठा, बहुलं नाम सावज्जदोसाययणं, चकारः पादपूरणे, 'एअं' नाम जमेयं वाउकायसमारंभ भणिय, तारयन्तीति ताइणो तेहिं तातीहिं, ण एवं वाउकायसमारंभणं सेवितंति, तं च वाउकायं भगवंतो साधवो णो ARIE%EGORIEOARD -CROCESClery
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy