SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 6- कायषट्कम् चूर्णो: श्रीदश सिलोगो, पुढविकायं विविहं अणेगप्पगारं हिंसंतो भण्णा तनिसिया आउकायादि थावरे बिहिंसंति तुसद्दो विसेसणे, किं विसेसमाति, कालिक दिन केवलं सचित्तमेव पुढवि हिंसेज्जा, किंतु इतरमवि हिंसेज्जा, जहा य सचिचाए पुढविए हिंसिज्जमाणिए थावरा जीवा आउ६ धर्मा. IM कायादि तण्णिस्सिता हिंसिज्जति तहा अचित्ताएवि एवं विसेसयति, न केवलं सचित्तं वा पुढवि हिंसमाणो थावरा हिंसति, 18) किंच'-तसे बेइंदियाई अणेगप्पगारे चक्खसाऽचक्खुसे हिंसति । 'तम्हा एअं विआणित्ता० ॥ २३७ ।। सिलोगो, ॥२२४॥ पुढविक्कायविरतीगता। इदाणिं आउक्कायविरईएऽवि तिण्हं सिलोगाणं एस चेव अत्थो, नवरं आउकायं ॥२३८॥ २३९ ॥ २४०॥ आउक्कायाभिलावो भाणियब्वो, एवं आउक्कायविरई गया। इदाणिं तेउकायविरई. भण्णति, तं, 'जायते' ॥ २४१ ॥ सिलोगो, जायतेजो जायते तेजमुप्पत्तीसमकमेव जस्स सो जायतेयो भवति, जहा सुवण्णादणं परिकम्मणाविससंपणा है| तेयाभिसंबंधो भवति, ण तहा जायतेयस्स, नकारो पडिसेधे वट्टति, इच्छा राई भण्णति, लोइयाणं पुण जं हूयह तं देवसगास(पावइ) MIअओ पावगो भण्णइ, तमेरिसं पावगं भगवंतो साधवो-नो इच्छंति जालित्तत्ति।तिक्वमन्नयरं सत्थ' मिति, सासिजई दाजेण तं सत्थं, किंचि एगधारं दुधार. तिधारं चउधारं पंचधार, सव्वतो घारं नस्थि मोत्तमगणिमेगं, तत्थ एगधार परसु. दुधार कणयो, तिधारं असि, चउधारं तिपडतो कणीयो,पंचधारं अजाणुफलं, सवओ धार अग्गी, एतेहिं एगधारदुधारविधारचउधारपंच धारहिं सत्थेहि अण्णं नत्थि सत्थं अगणिसत्थाओ तिक्खतरमिति. सवओवि ढरासयं नाम एतं सत्थं सव्वताधारचणण दुक्खदामाश्रयत इति दुराश्रयं, कहं पुण दुरासयं', 'पाइणं पडिणं वावि०॥२४२ ॥ सिलोगो, तत्थ पडिणं अवरं, सेसाणि पसि द्धाणि, एतेसु पुब्बावरेसु उड्डे य विद्विसासु य · अहे दाहिणओ' णाम विणासयति, न केवलं पाईणाइसु. डहइ, किन्तु उत्तरओ ॥२२४॥ CRECORRECORE
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy