SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णो ६ धर्मा. ॥२२३॥ " नाम सत्वोपघातमकुर्वन् कथं गमिष्यतीति, एवं ताव सो सयं तस्थावरजंगमे विराधयति । किंच - एसणमवि सोहेउं न तरह, कदं १- 'उदउल्लं०' || २३३ || सिलोगो, उदउल्लं पुव्वभाणियं, ' एगग्गहणे गहणं तज्जातीयाण मितिकाउं ससिणिद्धादणिवि गहियाणि, 'बीयसंसत्तं' नाम जाणि सालिमादीणि बीयाणि तेहिं संसत्तं बीयसंसत्तं, बीयमिस्सियति वृत्तं, अहवा बीयगहणं पिदं संसत्तग्रहणमवि पिहं, तत्थ बीयाणि चैव दलिज्जा अहवा ताणि बीयाणि असणादि लाएज्जा, तकसोवीरादणि दज्जा, जे य तीए महीए पाणा णिवतिता संपातिमादी, अन्नादीसु वा पडिया, तेऽवि न पासइ, एताणि उदउल्लादीणि दिवसओ सचक्खुविसए विवज्जेज्जा, राओ तत्थ कहं हिंडियव्वंति । अतो- एअं च दोसं दणं, नायपुत्तेण भासिअं । सव्वाहारं न भुंजंति, निग्गंधा राइ भोअणं ||२३४|| सिलोगो, एयं नाम जो एसो सुहुमपाणातिवायदोसो एयं दट्ठूणं, चकारेण य भूमीअग्गिणे (पण) गाहिसावयादिणो दोसा गहिया भवन्ति, सेसं कण्ठ्यं ॥ राती भोयणविरती गता, गतं वयछक्कं । इदाणिं कायछक्कं भण्णइ तत्थ पढमं पुढविक्कायविरती भण्णति- 'पुढविकायं ० ' ॥ २३५ ॥ सिलोगो, पुढवि चैव कायो पुढविक्कायो तं पुढविकार्यं सच्चित्तं भगवंतो साधुणोति णो हिंसंति नाम णो आलिहविलिहणादी कुव्वंति, तं च इमेहिं तिहिं जोगेहिं ण हिंसंति-मणसा वयसा कायसा तिविणण करेंति, एवं काये (अन्ने) णवि, संजता साधुणो भण्णन्ति, तिग्नि करणजोगा पण्णत्ता, तं० करणं कारावणं अणुमोदणंति, तत्थ मणसा हिंसं न करेंति न कारवेंति करेंतं न समणुजाणंति, एवं वायाएव हिंसं न करेंति न कारवेंति करेंतं नाणुजाणंति, एवं कायेणवि, संजता साधुणो भण्णंति, सुसमाहिया णाम सोभणेण पगारेण संजमोवकारीएहिं समाहिया, सुसमाहिया नाम उज्जुत्ता, पुढविकायसमारंभे को दोसो १, भण्णति- ' पुढविकायं० ' ।। २३६ ।। व्रतषट्कम् ॥२२३॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy