SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णां ६ धमो. ॥२२२॥ पत्तेयबुद्ध जिणकप्पियादिणो सो अधियो भवति 'संरक्खण परिग्गहो' नाम संजमरक्खणणिमित्तं परिगिण्हंति, ण दप्पपरिभूसणादिणिमित्तंति । किंच 'अवि अप्पणोऽवि देहम्मि तेहिं भगवंतेहिं, ते हि भगवंतो सदेहेवि 'नायरंति ममाइयं" णायरंति' नाम न करेंति, 'ममाइयं ' ममत्तं, ते कओ बाहिरे उवगरणे मुच्छं करेहिंति ?, अमुच्छियस्स परिग्गहो कहं भविस्सई ?, जहेव सरीरं धम्मसाहणत्थं अमुच्छिया धारयति तहा वत्थादणिवि । परिग्गहविरई गया, इयाणि राईभोयणविरती भण्णइ, तं० –' अहो निच्चं तवो कम्मं० ॥२३१॥ सिलोगो, अहो सद्दो तिसु अत्थेसु वट्टह, तंजहा -दणिभावे विम्हए आमंतणे, तत्थ दीणभावे जहा अहो अहमिति, जहा विम्हए अहो सोहणं एवमादी, आमंतणे जहा आगच्छ अहो देवदत्तत्ति एवमादि, एत्थ पुण अहोसो विम्हए दट्ठव्बो, गणधरा मणगपिता वा एवमाहु-जहा अहो कट्ठे 'निच्चं तवो कम्मं' ति णिच्चं नाम निययं तवोकम्मं तवो कीरमाणो, कथं तवो भवति ? 'सव्वबुद्धेहिं वण्णियं' वण्णियं नाम वष्णियंति वा देसियंति वा एगट्ठा, किंच तेहिं वण्णियं १, भण्णइ ' जा य लज्जासमावित्ती ' ' जा ' इति अविसेसिया, चकारो सावेक्खे, अत्थि च वृत्ति, किमवेक्वइ ? जमेगभत्तं उवरिं भण्णिहिति एवं अवेक्ख, लज्जा संजमो भण्णइ, जाए वित्तीए सो संजमो स समो भण्णइ, न विरुज्झइत्ति वृत्तं भवइ, किं च- ' एगभत्तं च भोअणं ' एगस्स रागदोसरहियस्स भोअणं अहवा इक्कवारं दिवसओ भोयणंति । अहो राईभोयणे को दोसो १, इत्थ भण्णइ - ' संतिमे | सुहुमा पाणा० ' ॥ २३२ ॥ सिलोगो, 'संति ' नाम विद्यन्ते, इमे नाम जे पच्चक्खमेवोपलम्भन्ते, सुहुमा, तसा थावरा य, तत्थ तसा कुंथुमाई, थावरा बीयपरागादी, ' एगग्गहणेण गहणं तज्जातीयाण' मितिकाउं सुमग्गहणेण बादराणवि, तसाणं गधणेण वणप्फइमाई गहिया, सो ताणि सुहुमबादराणि पाणाणि राओ अपासंतो कथमेषणीयं चरिष्यतीति, एषणीयं व्रतषट्कम् ॥२२२॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy