________________
श्रीदशवैकालिक चूर्णां
६ धमो.
॥२२२॥
पत्तेयबुद्ध जिणकप्पियादिणो सो अधियो भवति 'संरक्खण परिग्गहो' नाम संजमरक्खणणिमित्तं परिगिण्हंति, ण दप्पपरिभूसणादिणिमित्तंति । किंच 'अवि अप्पणोऽवि देहम्मि तेहिं भगवंतेहिं, ते हि भगवंतो सदेहेवि 'नायरंति ममाइयं" णायरंति' नाम न करेंति, 'ममाइयं ' ममत्तं, ते कओ बाहिरे उवगरणे मुच्छं करेहिंति ?, अमुच्छियस्स परिग्गहो कहं भविस्सई ?, जहेव सरीरं धम्मसाहणत्थं अमुच्छिया धारयति तहा वत्थादणिवि । परिग्गहविरई गया, इयाणि राईभोयणविरती भण्णइ, तं० –' अहो निच्चं तवो कम्मं० ॥२३१॥ सिलोगो, अहो सद्दो तिसु अत्थेसु वट्टह, तंजहा -दणिभावे विम्हए आमंतणे, तत्थ दीणभावे जहा अहो अहमिति, जहा विम्हए अहो सोहणं एवमादी, आमंतणे जहा आगच्छ अहो देवदत्तत्ति एवमादि, एत्थ पुण अहोसो विम्हए दट्ठव्बो, गणधरा मणगपिता वा एवमाहु-जहा अहो कट्ठे 'निच्चं तवो कम्मं' ति णिच्चं नाम निययं तवोकम्मं तवो कीरमाणो, कथं तवो भवति ? 'सव्वबुद्धेहिं वण्णियं' वण्णियं नाम वष्णियंति वा देसियंति वा एगट्ठा, किंच तेहिं वण्णियं १, भण्णइ ' जा य लज्जासमावित्ती ' ' जा ' इति अविसेसिया, चकारो सावेक्खे, अत्थि च वृत्ति, किमवेक्वइ ? जमेगभत्तं उवरिं भण्णिहिति एवं अवेक्ख, लज्जा संजमो भण्णइ, जाए वित्तीए सो संजमो स समो भण्णइ, न विरुज्झइत्ति वृत्तं भवइ, किं च- ' एगभत्तं च भोअणं ' एगस्स रागदोसरहियस्स भोअणं अहवा इक्कवारं दिवसओ भोयणंति । अहो राईभोयणे को दोसो १, इत्थ भण्णइ - ' संतिमे | सुहुमा पाणा० ' ॥ २३२ ॥ सिलोगो, 'संति ' नाम विद्यन्ते, इमे नाम जे पच्चक्खमेवोपलम्भन्ते, सुहुमा, तसा थावरा य, तत्थ तसा कुंथुमाई, थावरा बीयपरागादी, ' एगग्गहणेण गहणं तज्जातीयाण' मितिकाउं सुमग्गहणेण बादराणवि, तसाणं गधणेण वणप्फइमाई गहिया, सो ताणि सुहुमबादराणि पाणाणि राओ अपासंतो कथमेषणीयं चरिष्यतीति, एषणीयं
व्रतषट्कम्
॥२२२॥