________________
व्रतषटकम्
चूणौँ
तोत्ति वृत्तं भवानि चोलपट्टको घेप्पति, अहवां सत्तपीरसाडणादी दोसामानिमित्तं वा
श्रीदश- पायणिज्जोगो (गहिओ) भवति उन्नियकप्पो वा, पादपुंछण-रयहरणं, एतेसिं वत्थादीणं जं धारणं तमवि, संजमनिमित्तं वा । वैकालिक वत्थस्स गहणं कीरइ, मा तस्स अभावे अग्गिसेवणादि दोसा भविस्संति, पाताभावेऽवि संसत्तपीरसाडणादी दोसा भविस्संति,
कंबलं वासकप्पादी तं उदगादिरक्षणट्ठा घेप्पति, लज्जानिमित्तं चोलपट्टको घेप्पति, अहवा संजमो चेव लज्जा, भाणितं च-"इह ६ धर्मा. तो लज्जा नाम लज्जामतो भण्णइ, संजममंतोत्ति वुत्तं भवति," एताणि वत्थादीणि संजमलज्जट्ठा 'धारयति परिहरंति य',
धारणापरिहरणाण को पइविसेसो?, तत्थ धारणा णाम संपयोअणत्थं धारिज्जइ, जहा उप्पण्णे पयोयणे एतं परि जिस्सामिति, एसा ॥२२॥
साधारणा, परिहरणा नाम जा सयं वत्थादी परिभुंजइ सा परिहरणा भण्णइ, तं पुण घेपमाणं परिभुजमाणं वा कहं ण परिग्गहो
भविस्सइत्ति?, भन्नइ, (अ) परिगहणभोगतो असारमुल्लग्गहणायो य अधिभूतसाधारणतो य देसकालानभोगेण य परिग्गहदोसो न भविस्सइत्ति । किंच--'न सो परिग्गहो वुत्तो॥२२९॥ सिलोगो, णकारो पडिसेहे वट्टइ, 'सो' ति जो सो वत्थादीण भणिओ, वुत्तं नाम वुत्तंति वा भणितंति वा, धारयति वा संजमंति वा निमित्तंति वा एगट्ठा, णाया नाम खत्तियाणं जातिविसेसो, तम्मि संभूओ सिद्धत्थो, तस्स पुत्तो णायपुत्तो, अन्नाणं अप्पं च तारयतीति तायी तेण तायिणा, ण सो पडिग्गहो भणिओत्ति, जा पुण
तेसु वत्थादीसु मुच्छा सो परिग्गहो भवति, अरत्तदुट्ठस्स परिभुजंतस्स ण परिग्गहो भवइ, इतिसद्दो उवप्पदरिसणे वट्टइ, गणधरा है मणगपिया वा एवमाहुः-जहा एतेसु परिग्गाहिएसु अपरिग्गहिएसु वा वत्थादिसु जा गेही सो परिग्गहो महोसणा भाषियो, न
केवलं नायपुत्तेण उवाधिगहणं कयं, किंच-सव्वत्थुवहिणा० ॥ २३० ॥ सिलोगो. सव्वेसु अतीताणागतेसु सव्वभूमिएसुत्ति, ते ४ बुद्धा--तित्थयरा उवहिणा--एगदूसेण सचेलो धम्मो पनवेयन्वोत्तिकाऊणं णिग्गता, 'एगग्गहणे गहणं तज्जातीयाण' मितिका
RRCICICI-
SECONOCRACCA
॥२२॥
COLORDAR
.
.