________________
व्रतषटकम्
•ox4-04-44-6
श्रीदश- बिडमुन्भेइमं लोणं॥ सिलोगो, तत्थ लोणं दाविधं, तं०- विडं च उम्मेइमं च, तत्थ बिलं (ई) गोमुत्तादीहिं पविऊण बैकालिक
कित्तिमं कीरइ, उब्भेइमग्गहणेण सामुद्दादीण गहणं कयं, अहवा बिलग्गहणेण फासुगलोणस्स गहणं कयं, उन्भेइमग्गहणेण अफासुचूो.
VIगस्स लोणस्स, तेल्लं लोगपसिद्धं, सप्पी घयं भष्णइ, फाणियगहणेण सव्वस्स गुडस्स गहणं कयंति, एतेसिं लोणादीणं गहणं ६ धर्मा.
18/ सारोऽधवा आधारोति गहिऊण कयांत, एताणि अविणासिदव्वाणि न कप्पति, किमंग पुण रसादीणि विणासिदव्याणित्ति ?,18 ॥२२०॥ एवमादि सणिधिं न ते साधवो भगवन्तो णायपुत्तस्स वयणे रया इच्छंति, 'सान्निधि' नाम एतेसिं दव्वाणं जा परिवासणा साद
IP सन्निधी भण्णति, परिवासंतस्स य इमे इमे दोसा भवन्ति-लोहस्सेस अणु० ॥ २२७ ॥ सिलोगो, अणुफासो नाम अणुभाचो द्र भण्णति, जहा सुकालाणुफासो, एवं एसोऽवि लोभाणुभावोत्ति वुत्तं भवति, मन्नेणाम तित्थंकरो वा एवमाह-जहा जमेवाणं विल-18
मुम्भेइमादीणं सन्निही णामेसो महालोहाणुफासो मनामित्ति, अन्नतरं णाम तिलतुसतिभागमेत्तमवि, अहवा अन्नयरं असणादी, अविसद्दो संभावणे वट्टइ, कि सम्भावयति ?, जहा जइ ताव थोवमवि असणाइ गेण्हमाणे दोसाणमायतणं भवति, किं पुण जे
बहु गेण्हति ? सव्याणि वा असणादीणि गिण्हति । एतं सम्भावयति, 'जे' ति अविससिताणं गहणं भवत्ति, सिया कदापि, | Mसण्णिहिं कामयतीति सन्निहिकामी, गिह जेसिं अत्थि ते गिही, पव्वइयावि होऊण गिही य गिहतल्ला वा, आह-जइ ताव लव
णाईणं संचएणं गिही भवइ तो कहं वत्थादी गिण्हमाणा साधुणो गिहिणो ण भविस्संति ?, भण्णइ-जंपि वत्थं व पायं या. ॥ २२८ ॥ सिलोगो, जमितिसद्दो निद्देसे बट्टइ, अविसद्दो संभावणे, किं सम्भावयति ?, वत्थादीणं निरत्थयगहणेण दोसा भवंति संजमाणुपालणत्थं लज्जानिमित्तं वा घेप्पमाणाणि ण दोसकराणि भवंति एवं संभावयति, वत्थपाया पसिद्धा, कंबलग्गहणेण
AIIMIRAMA
॥२२०॥
CRECR