________________
व्रतषट्कम्
श्रीदश- चेतणा जस्स अत्थि तं चित्तमंत भण्णइ, तं दुपय चउप्पयं अपयं वा होज्जा, 'अचित्तं' नाम हिरण्णादि, अप्पं नाम पमाणओ वैकालिक मुल्लओ य, बहुमवि पमाणओ मुल्लओ य, किं बहुणा, दंतसोहणमित्तमवि उग्गहं अणुण्णवेऊण कप्पद पडिगाहेउं, जस्स तं
चूर्णी दिव्वं परिग्गहे वट्टइ तं अणुजाणविऊणं पडिगाहेज्जा, दंता सोहिज्जति जेण तं दंतसोहणं-तणगादि तं दंतसोधणमेत्तमवि ६ धर्मा. अदिणं ण कप्पइ । किंच- 'तं अप्पणा ण गिण्हति नोऽवि गिण्हावए परं०॥ २२३ ।। सिलोगो पाठ्यो, अदिण्णादाण
विरती गता । इदाणिं अबभविरती भण्णइ, तं०-अर्थभचरिअं घोरं ॥२२४॥ सिलोगो, अबंभचरियं घोरं नाम निरणुक्कोस, ॥२१९॥
लकहं, अबंभपवत्तो हि ण किंचि तं अकिच्चं जं सो न भणइ, जम्हा एतेण पमत्तो भवति अतो पमादं भणइ, तं च मव्वपमादाणं
आदी, अहवा सव्वं चरणकरणं तंमि वट्टमाणे पमादेतित्ति पमादं भणइ, दुराहट्ठियं नाम दुगुञ्छं पावइ तमहिट्ठियंतोत्ति दुरहिट्ठियं, अहवा तेण संजतवेसेण दुक्खं अच्छिज्जतीति दुरहिट्ठियं, अथवा कामा चउविधा, तं०- सिंगारा कलुणा बीभच्छा रोद्दा, तत्थ सिंगारकामा देवाणं, कलुणाकामा माणुसाणं, बीभच्छाकामा तिरियाणं, रोद्दा कामा णरइयाणं, अतो ते बीभच्छा कामा सब्बसो अवि हेट्ठा, तहप्पगारं 'नायरंति' णाम णासेवति, मुणिग्गहणण साधुग्गहणं कयं, लोगग्गहणेण समयखेत्तस्स गहणं कर्य, भिज्जइ जेण चरित्तपाली सो भेदो तस्स भेदस्स पसूती आयतणं मेहुणंति, त भेदायतणं वज्जंति- साधवो सब्वपगारेण णायरंतित्ति । किंच- 'मूलमेयमहम्मस्स०॥ २२५ ॥ सिलोगो, मूलं नाम बीयंति वा पइट्ठाणंति वा मूलंति वा एगट्ठा, अधम्मो पसिद्धो, महन्ताणं महन्ताणं दोसाणं समुस्सयं, समुस्सयोत्ति वा रासित्ति वा एगट्ठा, तत्थ दोसा कलहवेरपहारमारणादाया, जम्हा एते दोसा तम्हा एवं नाऊण निग्रन्था सव्वपयत्तेण मेहुणसंसग्गी वज्जयंतित्ति, मेहुणविरती गता। इदाणि परिग्गहविरई
॥२१