SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अन्यत्राचाराभाव: चूर्णी ६ धर्मा.12 श्रीदश उत्तिन्ना असवत्ता होंति नायव्वा', जिणाणं वयणं जिणवयणतिवुत्तं भवइ, ते धम्मत्थकामा जिणपवयणमोइण्णा अविरुद्धा कालिक भवंति, कहं १, जम्हा- 'धम्मस्स फलं मोक्खो' गाथा, सो य सासओ अतुलो सिवे अणाबाहो, सो चेव अत्थो अहिप्पाएतीति धम्मत्थकामा, अभिप्पायंति नाम अभिलसंति वा पत्थयंति वा कामयति वा अभिप्पायति वा एगट्ठा, लोगाइयाइणो एवं भणंति, IMIजहा 'परलोगु मुत्तिमग्गो० ॥ २६८ ॥ गाथा, जं ते लोगाययमादि एवं पन्नावयंति, जो परलोमो मुत्तिमग्गो मोक्खो य ॥२१५॥ 3 नस्थित्ति, तत्थ परलोगमोक्खा पसिद्धा, मुत्ति (मग्गो) नाणदंसणचरित्ताणि भन्नति, अवितहा इहेव जिणवयणे, णो अन्नेसु कुप्पावयणेसुत्ति, सीसो आह-कहं नज्जति जहा जीवो न(अ)त्थि, जीवे पसिद्धे सेसा परलोगादिभावा भविस्संति, आयरिओ भणइ. | धम्मत्थकामग्गहणाओ णज्जइ जहा जीवो अस्थि, ण जीवाभावे धम्मत्थकामाणं सिद्धी इच्छिज्जइ, पसिद्धा य लोगे धम्मत्थकामा, | तम्हा अस्थि जविोत्ति । 'हंदि धम्मत्थकामाणं'ति एतस्स वक्खाणं सम्मत्तम् । इयाणि 'निग्गंथाण सुणेहि'त्ति, विगओ बाहिरब्भतरो ग्रन्थो जेसिं ते निग्गथा तोसणं सुणेह 'आयारगोय'ति आयारस्स गोयरो आयारगोयरो, गोयरो णाम विसओ, | भीमं णाम सो आयारगोयरो कहिज्जमाणो सोआरस्स रोमहरिसं करेइ, किमंग पुण कीरमाणोत्ति?, 'सकलं' णाम संपुर्ण, सो य आयारो मयलो दुक्खं अहिडिज्जइत्ति दुरहिट्ठियं, अओ एवं दुरहिट्ठियं सुणेहत्ति। इदाणिं नवधम्माणं पच्चयनिमित्तं परवादिमतिनिरहरणनिमित्तं च इमं भन्नइ- 'नन्नत्थ एरिसं०२१४॥ सिलोगो, णकारो पडिसेधे वट्टइ, अन्नत्थसद्दो परिवज्जे, कुतित्थाणि परिवज्जयति, जहा जमिदाणिं भन्नति तं एरिसं न अन्नेसु कुप्पावयणेसुत्ति एवं परिवज्जयति, परमं नाम अणुत्तरं, दुक्खं चरिज्जतित्ति दुच्चरं, सव्वदुच्चराणि अविकम्म वतीति परमदुच्चरं, विउलं नाम विच्छिन्नति वा अणंतंति वा विउलंति CHECRUSHO ॥२१५१ CALCCA*
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy