________________
श्रीदशवैकालिक
%A5 4%
६ धमो. ॥२१६॥
9C-
वा एगट्ठा, विउलं ठाणं भावयतीति विउलट्ठाणभावी, विउलठाणमाइस्स, भावयति नाम निव्वत्ततित्ति वुत्तं भवति, विउलट्ठाण- अष्टादश भाइस्स सीलं चरितं वा जिणपवयणं मोक्तुं अन्नं न भविस्सति, कह, जेण हरिहरहिरनगम्भसकोलुगादिसु कहावि एसा णत्थि,
स्थानानि तत्थ सक्काणं ताव सक्ककारणेणं असुते असुते राउले पब्वइए बहाण अकप्पियाणि अणुण्णायाणि, तहा अण्णेसिपि बालो दुक्खंतो वा हिंसादीणि आयरंतो अबंधओ, तम्हा कुतित्थियाणं सच्छंदपरिट्टियाणं संपुण्णस्स अभावो भवइ, इहं पुण जिणसासणे'सखुड्डगविअत्ताणं' ॥ २१५ ॥ सिलोगो, सह खुड्डगेहिं सखुड्डगा, वियत्ता नाम महल्ला, तसिं 'सखुड्डगवियत्ताण' बालवुड्डाणंति वुत्तं भवइ, वाही जेसिं अस्थि ते वाहिया, चकारेण अवाहियाणवि गहणं, तेसिं सवालवुढ्ढाणं वाहियावाहियाणं जे. गुणा ते इयाणिं भन्निहिंति, ते तेहिं अक्खंडफुडा कायव्वत्ति, तत्थ तोर्स पडिवक्खभूता अगुणा भन्नति, तेसु य परिहरिएसु गुणा अखंडफुडा कया चेव, ते इमे- 'दस अट्ठय ठाणाई' ॥ २१६ ॥ सिलोगो, एताई ताई अट्ठारसट्ठाणाई जाई बालयाए अवरज्झइ,18॥ अवरज्झति नाम आयरइ, तत्थ एगतरमवि आयरंतो निग्रन्थभावाओ भण्ण (स्स)ति, एस चेव अत्थो सुत्तफासियनिज्जुत्तीए भण्णति, | त०- 'अट्ठारस ठाणाइं० ॥ २६९ ॥ गाथा भाणियव्वा, कयराणि पुण अट्ठारस ठाणाई , एत्थ इमाए सुत्तफासियनिज्जुत्तीए भण्णइ- 'वयछकं कायछक्कं, अकप्पो० ॥ २७० ॥ गाथा, वयछक्कं रातीभोयणछक्काणि वयाणि पंच, काया पुढविकाइयमाइणो छ, 'अकप्पो गिहिभायणं पलियंको गिहिणिसेज्जा सिणाणं सोहवज्जणं' वज़्जणसद्दो एतेसु सव्वेसु पत्तेयं पत्तेयं ।
दहव्यो, तं०- सोहवज्जणं सिणाणवज्जणं गिहिनिसेज्जवज्जणं एवं सव्वत्थ भाणियब्वं, भणियाणि अट्ठारसवि ठाणाणि, जाई ॥२१६॥ *अखंडफुल्लाणि कायब्वाणि, न सो विधी भणिओ जेण विहिणा ताणि अखंडफुल्लाणि कीरंति, अओवयछक्कस्स ताव विधि भणामि,
-
964-