SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ** जिनमते धमोथकामाविरोधः *** श्रीदश- 18| उवगृहइ आयासोवग्गहं वा करेइ,(मरणतद्भावयो क्रमविपर्यासो वृत्ती) असंपत्तो गओ। इदाणि संपत्तो इमेण गाहाए पच्छद्रेण गाहाए य कालका भण्णइ, तं०- दिट्टीए संपाओ०' अद्धगाथा, हसिअललिअउवगूहिअ०॥२६४॥ गाथा, चोद्दसविहो संपत्तो, तं०-दिहिसंपातो ६ धमो. दिहिसेवणं संभासो हसितं ललियं उवगृहणं दंतनधनिवातो चुंबणं आलिंगणं आदाणं करणं आसेवणं अणंगकिड्डा य,तत्थ दिहिसंपातो नाम जमित्थियाए अंगे दिदि णिवाडेऊण पडिसाहरणं, दिडिसेवणं णाम जं दिट्ठीए दिढि निवेसयइ, संभासणा नाम दिट्ठिआदि॥२१४॥ विगारेहिं भावाणुरत्तं नाउं संभासइ, जहा एयं कज्जं भवउत्ति, हसियं नाम पणए कोवपसादेसु हासो पवत्तइ, ललिय नाम | कयाइ जुद्धं कयाइ गंधव्वं कदाइ नटुंति एवमादि, अहवा अगुट्ठफोडगादीहिं उवललणातो सहि वा उवललति, उवगृहं णाम परिष्वक्तं, दंतनिवातो णाम दसणेहिं दसणाधरादि लुंपणं, णहनिवाओ णाम जं नहेहिं छेदणं, अह्वा नहग्गेहिं थणोदररोमराइमादीण आसुअणं, चुंबणं नाम अवरोप्परतो वदणसमागमो, आलिंगणं णाम ईसित्ति संफरिसणमालिंगणं, आयाणं णाम गहणं, तं च सिरकरचरणथणउदरादिसु भवति, करणं नाम अवाओणीकरणं, जेण वा पगारेणं काउं पाविहिति तं करणं, आसणं नाम हा मेहुणासेवणं, अणंगकिड्डा नाम जो आसणा-गोसया-पोसयादिसु भवति, संमत्ता य कामकहा। इदाणिमेतेर्सि सवत्ता असवत्तया य I#भण्णइ, तं०- 'धम्मो अत्थो कामो' ॥ २६५ ।। गाथा पाठ्या, धम्मत्थं कामाद एगओ पिडिज्जमाणा पडिसवत्तया भवन्ति, ठा अवरोप्परओ विभज्जंतित्ति वुत्तं भवइ, कहं ?, 'अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियासु ॥ १ ॥' नियडी ताव धम्मेण सह विरुज्झइ, दाणदमादीणि अत्येण कामेण य सह विरुझंति, एत्थं वित्थरओ विरोहो भावियव्यो, एवं गिहत्थेसु कुपासंडेसु य विरुद्धा धम्मत्थकामा भवंति, 'जिणवयणं * AAAAAAAACROCAR ॥२१४॥ *** SAHARAS
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy